________________
प्रक्रियाकोशः
सहस्रिन् सहदेव-धु-७१०-(श. १३८)-सहदेव, (५is). सह स्य--१५२-पोषभास. । ग्रन्थिक ।
द्र० तैषशब्दः । सहधर्मचारिणी-स्त्री-५१२-(शि.४१)-पत्नी,
* सहसि साधुः सहस्यः स इव सहस्यवत् यथा પરણેલી સ્ત્રી.
सहस्यः पौषवाची, तथा तैषोऽपीत्यर्थः । द्र० ऊदाशब्दः ।
सहल-1-८७३-०२. सहधर्मिणी-स्त्री- ५.१२-(शि.४०)-पत्नी, पती स्त्री. * दशशतानि मानमेषामस्य वा सहस्रम् । द्र० ऊढाशब्दः।
सहस्रजित्-धु-२१९-(शे. १८)-विपशु, नारायण. सहन--1.-३९१-क्षमा.
द्र० अच्युतशब्दः । 0 तितिक्षा, क्षमा [क्षान्ति शि.२७] ।
सहस्रदंष्ट्र--१३४५-८०२ वा भ२७. * सह्यते इति सहनम् ।
द्र० वादालशब्दः। सहन-५-३९१-क्षभावान.
* सहस्र बढ्यो दंष्ट्रा इति सहस्रदंष्ट्रः। द्र० क्षन्तृशब्दः।
सहस्रनेत्र--१७२-न्द्र. * सहेरने इति सहनः ।
द्र० अच्युताग्रजशब्दः । सहपान-न.-९०७-साथे (६३) पी.
* सहस्र नेत्राण्यस्य सहस्रनेत्रः, यत् कौटिल्यःसपीति ।
इन्द्रस्य हि मन्त्रिपर्षदृषीणां सहस्र स तच्चक्षुस्तस्मात् * सह पीयते इति सहपानम् ।
इन्द्र द्वयक्ष सहस्राक्षमाहुः। सहभोजन-न.-४२५-साथे भ.
सहस्रपत्र-.-११६१-४भण D सन्धि ।
द्र० अरविन्दशब्दः ।
* सहस्रं पत्राण्यस्य इति सहस्रपत्रम् । * सह भोजन इति सहभोजनं पृषोदरादित्वात् । सहस-j-१५२-भागश२ भास.
'सहस्रवीर्या'-११९३-५२, दूर्वा, यास.
द्र० अनन्ताशब्दः । द्र० आग्रहायणिकशब्दः । * सहते लोकोऽस्मिन् शीतमिति सहाः पुंलिङ्गः
सहस्रवेधिन्- --४२२-1ि. "अस्" (उणा-९५२) इत्यस् ।
द्र० जतुकशब्दः ।
* सहस्र बहु वेधयति इति सहस्रवेधी । सहस्-.-७९६-५२॥3.
सहस्राङ्क--९८-श.)-सू. द्र० ऊजशब्दः ।
द्र० अंशुशब्दः । * सहते शत्रुमनेन इति सहः क्लीबलिङ्गः, “अच्"
सहस्रांशु-पु.-९५-सू. (उणा-९५२) इत्यस् । सहसा-अ.-१५३२-४६म, ता.
द्र० अंशुशब्दः । द्र० अकस्मात्शब्दः ।
* सहस्र अंशवः यस्य स इति सहस्रांशुः । * सहस्यति इति सहसा 'डित्"-(उणा-६०५) | सहसारज (म.प.)-पु-९३-मामा वसोना देव. इत्याः, विभक्त्यन्तप्रतिरूपको वा, यथा
सहनिन्-५-७६४-६२ शनिन सेनापति. "सहसा विदधीत न क्रियाम् ।"
- साहन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org