________________
सत्येष्ट
७५६
अभिधानव्युत्पत्तिसव्येष्ठ-पु-७६०-सारथी..
द्र० सर्जशब्दः । द्र० क्षत्तृशब्दः।
सह-.-१५२-भाग१२ महिना. * सव्ये तिष्ठति इति सव्येष्ठा "सव्यात्स्थः”
द्र० आग्रहायणि कशब्दः । (उणा-८५५) इति डिऋः, भीरुष्ठनादित्वात् पत्वं
* सहति इति सहः अच् । सप्तम्यलुश्च सव्येष्ठोऽपि ।
सह-५-४९१-समय, सहनशीस. सश्मश्रु-स्त्री-५३१-हाटी-भूछ पाणीस्त्री.
द्र० क्षमशब्दः । 0 नरमालिनी, पालि-शे.११3] ।
* सहते इति सहः । * सह श्मश्रुणा वर्तते इति सश्मश्रुः ।
सह-अ.-१५२७-साथे. ससीम-न.-१४५०-सभी५, न.
द्र० अमाशब्दः। द्र० अन्तिकशब्दः।
* सहते इति सह, यथाऽस्मदुपटे व्याश्रय - * समाना सीमाऽस्य ससीमम् ।
महाकाव्येसस्य-न.-११३०-वृक्षाहनु ३२.
"पुलिनानि सह क्षोमैः, सरांसि नभसा समम् । । फल, 'शस्य' ।
ज्योत्स्न्यऽमाऽहाऽमिषन्मेघाः, साकं कैलास
सानुभिः ।" * "षसक स्वप्ने" ससन्त्यनेन इति सस्य "स्थाच्छामासा"-(उणा--३५७) इति पः ।
(सहस्यवत्)-पु-१५२-पोषभास.
द्र० तैषशब्दः । सस्य-न.-११६८-धान्य. ट्र. धान्यशब्दः।
सहकार-५-११३३-- * सस्यते मुखमनेन इति सस्यं “स्थाच्छा"
द्र० आम्रशब्दः । (उणा-३५७) इति यः।
* सहकारयति मेलयति स्त्रीपु सौ इति सहकारः (सस्यमञ्जरी)-स्त्री-१९८१-४९j.
माकन्दोऽपि । द्र० कणिशशब्दः।
सहचर-पु-७३०-मित्र, दोस्त. सस्यशीर्षक-न-११८१-४ .
द्र० मित्रशब्दः। द्र० कणिशशब्दः ।
* सह चरति इति सहचरः सहायोऽपि । * सस्यमयं शीर्षमपि इति सस्यशीर्षकं सस्य- सहचरी-स्त्री-५१२-पत्नी. मञ्जरीत्यर्थः ।
द्र० ऊहाशब्दः । सस्यशूक-न.-११८१-धान्यना हायानो पाता
* सह धर्म चरति इति सहचरी । અગ્રભાગ.
सहज-पु.-५५१-सगोमा. किंशारु।
द्र० भ्रातृशब्दः । * शवति इति शूकं पुक्लीबलिङ्गः 'घुयुहि-"
* सह जायते इति सहजः । (उणा-२४) इति को दीघरवंच सस्यस्य शूकं इति
सहज-:-१३७६-२वभाव. सस्यशूकम् ।
द्र० आत्मनशब्दः । 'सस्यसंवर'-.-११३८-शास.
* सह जातः इति सहजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org