________________
प्रक्रियाकोशः
सर्वोघ-५ - ७८८-तुरंग सेनानु प्रयाण. सर्वाभिसार, सर्व संनहन । * सर्वेषामोधो वहनं इति सर्वौ घः ।
सर्षप-५ - १९८०- सरसव
[] कदम्बक, तन्तुभ, 'तुन्तुभ' ।
* सरति इति सर्षपः " सत्तेः प्रपः " - ( उणा --
३१३)।
स प -- न. - १९९८ - स्थावर विष, जे२. द्र० अकोल्लसारशब्दः ।
सर्पपवत् पीतवर्णः इति सर्षपः । सल-५-५९१-(शे.१२४) - सानो पले. द्र० करशब्दः ।
सलवण-1.-१०४२ - ( शे. १६१) - सई, सी. द्र० आलीनशब्दः ।
सलिल - न . - १०६९-पाली. द्र० अपशब्दः ।
* सरति इति सरिर "मदिमन्दि' - ( उणा - ४१२) इति इरः, ऋफिडादित्वाद् लत्वे सलिलम् । सलिलप्रिय - ५ - १२८८ - (शे. १८५) - लूं.उ. द्र० आखनिकशब्दः ।
सल्लकी-पुं-स्त्री-११५२--श३, शासेडु'.
गजप्रिया ।
७५५
* " सल्लः सौत्रः" सल्लति इति सल्लकी पुंस्त्रीलिङ्गः, “दकन”– (उणा-२७) इत्यकः सत्कृत्य लक्यते
६६
स्वाद्यते गजैरितिवा |
सल्लकी - स्त्री - १२०० - २४६मां थी उत्पन्न थनार वनस्पति.
सव-धु-८२०- यज्ञ.
द्र० अध्वरशब्दः ।
* सूयते सोमोऽत्र इति सवः ।
(सवचन) - ५ - ३४६ - मोसवामां दुशण. द्र० प्रवाच्शब्दः ।
Jain Education International
सवन-न. - ६३८-२नान.
] स्नान, आप्लव, [आप्लाव शि. ५० ] | * सूयते इति सवनम् ।
सवयम् - ५ - ७३० - भित्र, लाभिध द्र० मित्रशब्दः ।
* समानं वयोऽस्य इति सवयाः “समानस्य- " || ३ |२| १४९ || इति सभावः ।
सवर्ण -५ - १४६१-तुझ्य, समान, सरमु.
द्र० तुल्यशब्दः ।
* समानो वर्णोऽस्य इति सवर्णः ।
सवितृ - ५ - ९५ - सूर्य.
द्र० अंशुशब्दः ।
*
सूते प्रकाश इति सविता |
सवितृदैवत - ११२ - हस्त नक्षत्र
हस्त । * सविता देवताऽस्य इति सवितृदेवतः । सवित्री - स्त्री- ५५८ - भाता.
द्र० अम्बाशब्दः । * सूते इति सवित्री ।
सविध - d. - १४५० - समीप, पासे. द्र० अन्तिकशब्दः ।
* समाना विधाऽस्य इति सविधम् । सवेश-५ - १४५० - समीप, पासे. द्र० अन्तिकशब्दः ।
* समानो वेशोऽस्य इति सवेशः । सव्य-न. - १४६६- शरीर डा.
वाम । * सूयते इति सव्यम् ।
सव्यसाचिन् - ५ - ७०८-अनुन. द्र० अर्जुनशब्दः ।
व्येष्ठ
* सव्येनापि सचते बाणान् वर्षति इति सव्यसाची
सप्येष्ठ- ५-७६०- (शि. ६५)-सारथी.
द्र० क्षत्तशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org