________________
प्रक्रियाकोशः
सामान्य
सामन् । * मान्ल्यतेऽनेन इति सान्त्वनम् । सान्दृष्टिक-न-१६२-तासि .
[सांसृष्टिक शि.1२]। ___ * संदृष्ट प्रत्यक्ष प्रयोजनमस्य इति सांदृष्टिकम् , "प्रयोजनम्" ||६|४|११७॥ इतका मांमृष्टिकमित्यन्यः । सान्द्र--.-१४४७-घ, निरन्तर
द्र: अविरलशब्दः।
* सीदन्त्यत्र इति सान्द्रम्, 'खुरक्षुर"-(उणा-- ३१६) इति र निपात्यते । सान्द्रस्निग्ध पु ४७६--अतिशय नेता.
0 मेदुर।
* सान्द्रः पीनः स चासौ स्निग्धश्व इति सान्द्रस्निग्धः। सान्नाय्य-1-८३१-६पि, लिहान.
- हविः ।
* नीयते इति सानाय्यम. “धाय्यापारण" ॥५॥१॥२४॥ इति यणि निपात्यते। सांन्यासिक -८०९-सन्यासी, पति.
द्र० कर्मन्दिन्शब्दः।
* कर्मणां सन्यासः प्रयोजतमस्य इति सोन्यासिकः। साप्तपदीन न.-७३१ -भित्रता, मावी.
द्र. अजयशब्दः ।
* सप्तभिः पर्दैः क्रमैः त्याद्यन्तैर्वाऽवाप्यते इति माप्तपदीनं, "समांसमीना-" ॥७१।१०५॥ इतीनधि माधः सप्तभिः पदैरवाप्यते माप्तपदीनः सम्बाऽपि। साप्तपदीन-धु-०३०-(शि.५३) निव, रत.
द्र० मित्रशब्दः। 'साबर'-४-११५९ -अब. अ. ९६
द्र० गालवशब्दः। सामन्- -२४९- सामवे.
सामवेद । * स्यति पाप इति साम क्लीबलिङ्गः । सामन्-4.-७३६-या२पाय पछी प्रथम उपाय, प्रियवयन.
[] सान्त्वन ।
का स्थति वैरमनेन इति साम प्रियवचनादि, चलीबलिङ्गः "स्यतेरी च वा--" (उणा-९१५) इति मन् सामयति वा । सामयोनि-पु-१२१७-हाथी.
द्र अनेकपशब्दः ।
* मामवेदो योनिः कारणमस्य इति सामयोनिः । सामवाधिक---७१९--प्रधान, मंत्री.
द्र० अमात्यशब्दः ।
* समवायन चरति इति सामवापिकः । सामविद---८१९- सामवह नाना२.
0 उद्गातृ।
* सामवेदं वत्तीति सामबिद ।। सामवेद-धु-२ ४९ -त्रीमेवे, (सामवे६).
[ सामन।
* स्थति पाप इति साम तच्च वेदश्च इति सामवेदः । सामाजिक-(म.व.)-५-४८१-सल्य, समानान.
द्र० पार्षद्यशब्दः।
* समाजसमवन्ति इति सामाजिकाः “समूहार्थात्-" ।।६।४।४६। इतीकण् । सामान्य-.--१४७२-साधारण.
द्र० साधारणशब्दः ।
* समानस्य भावः इते सामान्यम् । सामान्य-न.-१५१५-गति, त.
- जाति, [जात शि.13१] । * समानस्य भावः इति मामान्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org