________________
अभिधानव्युत्पत्ति
सामिधेनी सामिधेनी-स्त्री-८२७-यजन -अनिमा । નાંખતી વખતે બેલવાની ઋચા.
0 घाय्या । ____* समिधामाधानी इति सामिधेनी ऋक् “समिध- | आधाने"-11६।३११६२॥ इति टेन्यण् । सामुद्र-न.-५६५-३चा कोरे हेनु थिन.
देहलक्षण । * समुद्र शरीरे भवं इति सामुद्रम । सामुद्र-न.-९४१-भाई, सवार
द्र० अक्षीनशब्दः ।
* समुद्रे भवं इति सामुद्रम् । साम्परायिक-न-७९८-युद्ध, १४.
द्र० अनीकशब्दः ।
* सम्परायो मृत्युः प्रयोजनमस्य इति साम्परायिकम्। साम्प्रतम-अ --१५३.-हास, भा.
द्र. अधुनाशब्दः । साम्प्रतम्-.-७४३-न्याययुत, व्या४०ी.
द्र० अभिनीतशब्दः ।
* सम्प्रति युज्यते इति साम्प्रतं "क्वचित्" ॥६।२।१४५॥ इत्यण । साम्मातुर-पु-५४६-सुतीन पुत्र.
] भाद्रमातुर ।
* संगताया मातुरपत्यं इति सांमातरः, “संख्यासंभद्र"-॥६॥१॥६६॥ इत्यण् । साम्य-.-१४६३-५भा, स२पामा
ट्र० अनुकारशब्दः ।
* समस्य भावः इति साम्यम् । सायक-५-७७८-माण
ट्र० अजिहागशब्दः ।।
* स्यत्यन्त नयति इति सायकः । सायक-पु-७८२-(शे.१४४)-२वा२.
द्र० असिशब्दः ।
सायम्-.-१४०- स-या.
द्र० उत्सूरशब्दः । ___स्यति दिनं इति सायं, कलीबलिङ्गः गौडस्तु"उत्सरश्च विकालश्च, सायन सबनिश्च स" इति पुस्याह, "स्थाच्छामासा"-(उगा-३५७) इत्यादिना यः । तथा सायमव्ययम् । सायम्-.-१५३१-सा.
* स्यति इति सायं “स्यतेर्णित"-(उणा--०.३६) इत्यम् , यथा:-सायं प्रातरमी पुण्यमग्निहोत्रमुपामते सायंतनी सन्ध्या । सार-न.-१९१-धन.
द्र० अर्थशब्दः ।
* सरति कालान्तर इति सार क्लीवलिङ्गः पुस्यपि धनपालःयदाह- मारोऽर्थ द्रविण धनम् । सरतेः स्थिरार्थे घञ् । सार-५-६२६-६
द्र. अस्थिशब्दः ।
* सरति कालान्तमिति सारः, हड्डेदेश्यां संस्कृतेऽपि, यद् वैजयन्ती
“अथास्थि कीकसं हडम्" इति । सार-५-११२१-वृक्षदिनु सत्व-गल'.
0 मज्जन्, 'मज्जा' ।
* सरति इति सारः “सर्तेः स्थिर"-11५।३। १७॥ इति । सारङ्ग-पु-१२९३-७२७१.
द्र० कुरङ्गशब्दः ।
* सरति इति सारङ्गः "सृवृनृभ्यो णित-"(उणा९९) इत्यङ्गः, सारं गच्छतीति वा । सारङ्ग-पु-१३२९-यात पक्षी.
द्र० अम्बुपशब्दः । ___* सरति इति सारङ्गः सह आरङ्गति वा यूथचारित्वात् । सारण---४०९-(२.१००)-पाभाग पाणीवाjी .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org