Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 475
________________ प्रक्रियाकोशः सिकता साहस्र-५-७६४-९गर निनो परी. * सिंहलदेशोद्भवत्वात् सिंहलम् । सहनिन् । (सिंहवाहना, स्त्री-२०३-पावती. * सहस्र योद्धारः पर सन्ति एषां साहस्राः, द्र० अद्रिजाशब्दः । ज्योत्स्नादित्वादण् । * सिंहः वाहनं यस्याः इति सिंहवाहना । साहस्र-न.-१४१५--अनशन समूह. सिंहविक्रम-धु-१२३३-(शे १७८)-धो.. * सहस्राणां समूहः इति साहस्रम् । ट्र० अर्वन्शब्दः। सिंह-पु-४८-श्रीमहावीर प्रभु सान सिहसंहनन-धु-३५५-सा२३५ सयरवाजा. सिंह-धु-१२८३-सिंह. O स्वग। द्र० इभारिशब्दः। ____* सिंहस्येव संहननं देहोऽस्य इति सिंहसंहननः । * हिनस्ति इति सिंहः, "हिंसे:सिमच" (उणा सिंहसेन-५-३७-श्री सनतनाथमा नापित। ५८८) इति हः अचि वा पृषोदरादित्वात् । * सिंहवत् पराक्रमवती सेनाऽस्य इति सिंहसेनः । सिंह-पु-१४४०-20 श६ नेवायी प्रशस 'सिंहाण'-.-६३२-ना-जानना भे. पाय: श६ सने छ. म पुरुषसिंह । द्र. शिवाणशब्दः । (सिंह)-५-११६-१२। पांचमी सिंशि . | सिंहान-न.-१०३८-सोदाने भेत. सिंहकेसर-पु-४८०-(शे.४८)-मेसायी शर 0 धूर्त, मण्डूर, सरण । આદિ સુગંધી દ્રવ્યોનો બનાવેલ લા. * लोहस्य ध्यायमानस्य किहके मले हिनस्ति सिंहतल-पु-५९६-उरामा भने माया लायनी इति सिंहानं पृषोदरादित्वात् । બંને હથેળી ભેગી કરવી તે. 'सिंहान'--.-६३२-४-आननी भेल. 0 [संहतल शि.४७]। द्र० शिवाणशब्दः । * प्रसारितागुलवामदक्षिणी पाणी सिंहस्येव तलः सिंहासन-न..७१७-सिंहासन, जनेयो५ सोनातुं सिंहतलः, सिंहो हिमिलिताभ्यां चपेटाभ्यां हन्ति, संहत मासन, संघट'लातीति वा संहतलाख्य इत्येके। * सिंहोपलक्षितमासनम् इतिसिंहासनम् । सिंहद्वार-न.-९९३-प्रवेश६१२. 'सिंहास्य'-.-११४०-१२३शी. - प्रवेशन । द्र० आटरुषकशब्दः । * सिंहस्येव द्वार इति सिंहद्वारम् । 'सिही-स्त्री-११४०-२५२१शी सिंहनाद-धु-१४०४-सुभटोनी सिंE4 lor'ना. द्र० आटरुषकशब्दः। - वेडा। * सिंहस्येव नदनं भटानां इति सिंहनादः । सिकता-स्त्री-१०८९-रेती. सिंहयाना-श्री-२०३-पावती. वालुका । द्र० अद्रिजाशब्दः। * "सिकिः सौत्र'' सिक्यन्ते इति सिकताः "पृषिर* सिंहो यानमस्याः इति सिंहयाना यौगिक- जि'-(उणा-२०८) इति किदतः स्त्रीलिङ्गो वा स्वात् सिंहवाहनाऽपि । बहुवचनान्तोऽयं यदवोचामःसिंहल-.-१०४२-४१, सीस. "वां तु जलौकाप्यमरसः सिकतामुमनः समाः" (लिङ्गाद्र० आलीनशब्दः । २६) इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544