________________
प्रक्रियाकोशः
सिकता साहस्र-५-७६४-९गर निनो परी.
* सिंहलदेशोद्भवत्वात् सिंहलम् । सहनिन् ।
(सिंहवाहना, स्त्री-२०३-पावती. * सहस्र योद्धारः पर सन्ति एषां साहस्राः,
द्र० अद्रिजाशब्दः । ज्योत्स्नादित्वादण् ।
* सिंहः वाहनं यस्याः इति सिंहवाहना । साहस्र-न.-१४१५--अनशन समूह.
सिंहविक्रम-धु-१२३३-(शे १७८)-धो.. * सहस्राणां समूहः इति साहस्रम् ।
ट्र० अर्वन्शब्दः। सिंह-पु-४८-श्रीमहावीर प्रभु सान
सिहसंहनन-धु-३५५-सा२३५ सयरवाजा. सिंह-धु-१२८३-सिंह.
O स्वग। द्र० इभारिशब्दः।
____* सिंहस्येव संहननं देहोऽस्य इति सिंहसंहननः । * हिनस्ति इति सिंहः, "हिंसे:सिमच" (उणा
सिंहसेन-५-३७-श्री सनतनाथमा नापित। ५८८) इति हः अचि वा पृषोदरादित्वात् ।
* सिंहवत् पराक्रमवती सेनाऽस्य इति सिंहसेनः । सिंह-पु-१४४०-20 श६ नेवायी प्रशस
'सिंहाण'-.-६३२-ना-जानना भे. पाय: श६ सने छ. म पुरुषसिंह ।
द्र. शिवाणशब्दः । (सिंह)-५-११६-१२। पांचमी सिंशि . |
सिंहान-न.-१०३८-सोदाने भेत. सिंहकेसर-पु-४८०-(शे.४८)-मेसायी शर
0 धूर्त, मण्डूर, सरण । આદિ સુગંધી દ્રવ્યોનો બનાવેલ લા.
* लोहस्य ध्यायमानस्य किहके मले हिनस्ति सिंहतल-पु-५९६-उरामा भने माया लायनी
इति सिंहानं पृषोदरादित्वात् । બંને હથેળી ભેગી કરવી તે.
'सिंहान'--.-६३२-४-आननी भेल. 0 [संहतल शि.४७]।
द्र० शिवाणशब्दः । * प्रसारितागुलवामदक्षिणी पाणी सिंहस्येव तलः
सिंहासन-न..७१७-सिंहासन, जनेयो५ सोनातुं सिंहतलः, सिंहो हिमिलिताभ्यां चपेटाभ्यां हन्ति, संहत
मासन, संघट'लातीति वा संहतलाख्य इत्येके।
* सिंहोपलक्षितमासनम् इतिसिंहासनम् । सिंहद्वार-न.-९९३-प्रवेश६१२.
'सिंहास्य'-.-११४०-१२३शी. - प्रवेशन ।
द्र० आटरुषकशब्दः । * सिंहस्येव द्वार इति सिंहद्वारम् ।
'सिही-स्त्री-११४०-२५२१शी सिंहनाद-धु-१४०४-सुभटोनी सिंE4 lor'ना.
द्र० आटरुषकशब्दः। - वेडा। * सिंहस्येव नदनं भटानां इति सिंहनादः ।
सिकता-स्त्री-१०८९-रेती. सिंहयाना-श्री-२०३-पावती.
वालुका । द्र० अद्रिजाशब्दः।
* "सिकिः सौत्र'' सिक्यन्ते इति सिकताः "पृषिर* सिंहो यानमस्याः इति सिंहयाना यौगिक- जि'-(उणा-२०८) इति किदतः स्त्रीलिङ्गो वा स्वात् सिंहवाहनाऽपि ।
बहुवचनान्तोऽयं यदवोचामःसिंहल-.-१०४२-४१, सीस.
"वां तु जलौकाप्यमरसः सिकतामुमनः समाः" (लिङ्गाद्र० आलीनशब्दः ।
२६) इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org