________________
साल
चक्रवर्तिन् [ अधीश्वर शे. १३८ ] ।
* सर्वस्याभूमेरीशः सार्वभौमः “पृथिवी - " ॥६। ।१५६।। इत्यञ्, अनुशतिकादित्वादुभयपदवृद्धिः । साल-५ - ९८०-८, छिस्सी.
प्राकार, वरण |
* सत्यते इति साल: ।
साल-५ - १९१४ - वृक्ष, जाउ.
द्र० अगशब्दः ।
* "सलगतौ” दन्त्यादिः सत्यते इति सालः, सीयते वा "भिल्ला-' ( उणा - ४६४ ) इति ले निपात्यते ।
साल-५-१-११३८ - डामरनुं जाड. द्र० सर्जशब्दः ।
७६४
* सीयते इति सालः दन्त्यादिः पुं क्लीवलिङ्गः । सालभञ्जी - स्त्री - १०१४ - पूतणी (श्रेष्ठ--हांत વગેરેમાંથી બનાવેલી)
→ पाञ्चालिका, पुत्रिका ।
* सालं वृक्षं भनक्ति तन्निर्मितत्वात् इति सालमञ्जी । सालवाहन-५-७१२ - (शि. ६१ ) - सालिवाहन राज हाल, सातवाहन ।
सालवेष्ट - ५ - ६४७-राण.
द्र० अग्निवल्लभशब्दः ।
* सालस्य वेष्टो निर्यासः इति सालवेष्टः । साला - स्त्री - १११९-भोटीडाणी.
शाला, स्कन्धशाखा । * सीयते इति साला, दन्त्यादिः । सालातुरीय-५-८५१- पाणिनि मुनि, (०४२४२). [] पाणिनि, दाक्षेय, [दाक्षीपुत्र शि.७४ ] । * सकातुरभिजनो निवासोऽस्य सालातुरीयः, “सफाहुर|दीयज्” ॥६।३।१३७॥ ॥ 'साक्षर'-५-१३५४ - ह. • अभिशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
साध - ५ - २२० - विषणुत। शत्रु . द्र० अरिष्टशब्दः ।
* सल्वा अभिजनो निवासोऽस्य साल्वः, "सिन्ध्वादरेञ् - " || ६ | ३ | २१६ || इत्यम्, सलति गच्छतीति वा "सलेर्णिदवा" ( उणा - ५१०) इति वः । साल्व - (५.१.) -- ९५७ - साहवदेश,
कारकुक्षीय ।
* सलन्ति इति साल्वाः "सलेगिंद् वा"( उणा - ५१० ) इति वः ।
(साल्वारि ) - ५ - २२१ - विणु, नारायण.
द्रः अच्युतशब्दः ।
सावित्र - - ८१३ - श्राल. द्र० अग्रजशब्दः ।
* सावित्री देवताऽस्य इति सावित्रः, सावित्र्यचनं विना मौजीबन्धनाऽभावात् यन्मनुः -
"तत्र यहाजन्माऽस्य, मौजीबन्धनचिह्नितम् । तत्राऽस्य माता सावित्री, पिता त्वाचार्य उच्यते।।"
इति ।
सावित्री - स्त्री-५९३- मध्यभामने उनिष्ठानी वयली मांगणी.
अनामिका ।
* सविता देवताऽस्याः इति सावित्री । सावित्री - स्त्री- २०५ - (शे.५५) - पार्वती.
द्र० अद्रिजाशब्दः ।
सास्ना - स्त्री - १२६४ --सम् मणहना गणानी નીચે લટકતી ગાદી.
D गलकम्बल |
* सस्ति स्वपितीव निष्क्रियत्वात् सास्ना "सेर्णित " ( उणा - २५९) इति नः । सॉइस-न. - ७३६-४३.
दम, दण्ड |
* सहसि चलभव साहस क्लीबलिङ्ग, बैजयन्तीतु " दण्डो यमः साहसोऽखि" इति पुंस्यप्याह ।
For Private & Personal Use Only
www.jainelibrary.org