________________
सिक्थक
सिक्थक- ९ - १२१४- मी.
[] मधूच्छिष्ट, (मदन ) ।
सिचय- ५-६६६ - वस्त्र.
द्र० अम्बरशब्दः ।
* सिच्यते इति सिचयः “लादिभ्यः कित्" - ( उणा३६७) इत्ययः ।
सित-५ - १३९२- सह रंग
द्र० अज्जुनशब्दः ।
* सिनोति मनः इति सितः ।
धायेलो.
*सिच्यते इति सिक्थ ं "नीनूरमि" - ( उणा - २२७) सिताम्र - ५ - ६४३-३५२.
इति किंत् थः ।
द्र० कपूरशब्दः ।
'सिङघाण' - न . - ६३२-ना-अननो भेल,
* सिताभ्रसदृशत्वात् सिताभ्रः । सिताम्भोजन. - १९६२ -स६.०१.
द्र० शिङ्घाणशब्दः ।
पुण्डरीक ।
सिच - स्त्री - ६६६-वस्त्र.
द्र० अम्बरशब्दः ।
* सितं श्वेतं अम्भोज इति सिताम्भोजम् । (सिताश्व ) -- १०५ -चंद्र.
* सिञ्चति सिच्यते वा सिक् स्त्रीलिङ्गः ।
द्र० अहिग्जशब्दः |
faafaa-y-238-489.
सित- ५ - ४३८-डेही,
द्र० कीलितशब्दः ।
* मीयतेस्म इति सीतः ।
(सित) - न.-१०४३-३५. द्र० कलधौतशब्दः ।
सितच्छद - ५- १३२५- सपक्षी.
द्र० चक्राङ्गशब्दः ।
* सितारछदा एषां इति सितच्छदाः । सितपङ्कजलञ्छन- ५- १३०८ - सह सितरञ्जन - ५ - १३९४ - पीनार ग. द्र० गौरशब्दः ।
* सितं जयति इति सितरञ्जनः ।
faar-l-803-21182.
[ शर्करा, सितोपला ।
* सीयते बध्यते इति सीता । (सितांशु) -५ - १०५ -द्र.
द्र• अभिष्टग्जशब्दः ।
Jain Education International
२०६६
शेषनाग
अभिधानम्युत्पत्ति
सिताङग - ५ - २०० (शे. ४५) - १५२.
द्र० अग्रहासिन्शब्दः ।
द्र० अच्युताग्रजशब्दः ।
* सितः सिताङ्गत्वात् असितः नीलाम्बरत्वात् सितासितःः ।
सितेतर - 1. - १७ (प.) - ष्ण, अनु. सितोदर - ५ - १८९ - उमेरदेव.
द्र० इच्छावसुशब्दः ।
*
सितमुदरं यस्य इति सितोदरः कुष्ठित्वात् ।
सितोपला - स्त्री - ४०२ - सा४२. सिता, शर्करा ।
* सितोपलः स्फटिकस्तत्सदृशत्वात् सितोपला । सिद्ध-न. - ४१२- पी गयेलु, शंधेलु
पक्व, राह | * सिध्यति स्म इति सिद्धम् । सिद्ध-न. - १४८७ - सिद्ध थयेलु. निवृत्त, निष्पन्न | * सिध्यति स्म इति सिद्धम् । (सिद्ध) - न . - ११८३ - भस ना. द्र० आवसितशब्दः ।
सिद्धसेन–५-२०९-(शे.६३)-अतिडेय.
द्र० अग्निभूशब्दः ।
सिद्धान्त-पु- २४२-भागम, सिद्धान्त.
द्र० आगमशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org