Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 477
________________ प्रक्रियाकोशः सिन्धु विना * सिद्धशब्दात् परोऽन्तः, सिद्धश्च अन्तश्च * सिध्माऽस्याऽस्ति इति सिमलः, मिमादिनिश्चयोऽस्येति कृत्वा सिद्धान्तः । वाल्लः। सिद्धापगा-स्त्री-१०८२-मानही. सिध्य--१११-पुष्य नक्षत्र द्र० ऋषिकुल्याशब्दः । द्र० गुरुदेवतशब्दः । * सिद्धानां आपगा इति सिद्धापगा । * सिध्यन्ति कार्याणि अत्र इति सिध्यः, सिद्धायिका-स्त्री-४६-श्रीमहावी२ २वामी भ.. "कायभि-" ॥५॥१॥३९॥ इत्यादिना क्यवन्तो ની શાસનદેવી. निपात्यते। * सिद्धानयते इति सिद्धायिका । सिन-पु-११४२-पीलुआ3. सिद्धार्थ-५-३८-श्रीमहावीर स्वामी भ. ना - गुडफल, पील, 'नसिन'। पिता. * सिनोति इति सिनः, “सेवा-” (रणा-२६२) * सिद्धा अर्थाः पुरुषार्था अस्य इति सिद्धार्थ:। इति किदनः। सिद्धार्थ-पु-११८०-२३६ सरसव. सिन-न.-५६४-(शे. 11८)-१२२. 0 श्वेतसधप। द्र० अङ्गशब्दः। * सिद्धप्रयोजनो रक्षोध्नत्वात् इति सिद्धार्थः ।। सिनीबाली-स्त्री-१५१-या । डाय तेकी सिद्धार्थ-यु-२३५-(शि.:१) सुगत, ४६. અમાસ, द्र. अद्यशब्दः । * मिता बाला चन्द्रकला स्यां इति मिनीबाली, सिद्धार्था-श्री-३९-श्रीअनि २वामी म. पृषोदरादित्वात् । ની માતા. सिनीबाली-स्त्री-२०५-(शे. ५२)-पावती. * सिद्धोऽर्थोऽस्याः इति सिद्धार्था । द्र. अद्रिजाशब्दः। सिद्धि-स्त्री-७४-मोक्ष. 'सिन्दुक'-५-११४७-सि-हुवा२. द्र० अक्षरशब्दः। ___ट्र० निर्गुण्डीशब्दः । * सिद्धयत्यस्यामिति सिद्धिः । सिन्दुवार-धु-११४७-सिन्दुवा२, नगर आ3. (सिद्धी)-स्त्री-२०१-धामी वगेरे भात!. द्र० निगुण्डीशब्दः। सिध्म-न.-४६७-ढिरे, यामडीना रोग * स्यन्दते इति सिन्दुवारः "द्वारशृङ्गार-" 0 सिध्मन, किलास, त्वक्पुष्प । (उणा-४११) इत्यारे निपात्यते, स्यन्द वृणोति या * सिध्यति इति सिध्मं त्वगरोगः "विलिभिलि-" पृषोदरादित्वात् । (उणा-३४०) इति किमः ।। सिन्दूर-न.-१०६१-सिद२. द्र० चीनपिष्टशब्दः । सिध्मन्-.-४६७ -दशग, यामडीना रोग सिध्म, किलास , त्वकृपुष्प । ___ * स्थन्दते इति सिन्दुरं "सिन्दूर-” (उगा-- ४३०) इति ऊरे निपात्यते । * सिध्यति इति सिध्म क्लीवलिङ्गः “कुष्युमि-" . सिन्दरकारण-.-१०४१-सी. (उणा-९१२) इति बहुवचनात् किद् मन् । द्र० गण्डूपदभवशब्दः । सिध्मल-पुं-४६१-श्रेत ढना शगवानी * सिन्दूरस्य कारण इति सिन्दूरकारणम् । -किलासिन् । | सिन्धु-धु-स्त्री--१०७३-सन, २. : Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544