Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सिन्धु
७६८
अभिधानव्युत्पत्तिद्र० अकूपारशब्दः ।
'सिहुण्ड'-५-११४०-६धियो यो२. * स्यन्दते इति सिन्धुः पुंस्त्रीलिङ्गः, “स्थन्दिस.
0 'सीहुण्ड'। जिभ्यां-"(उणा-७१७) इत्युः मिन्धादेशश्च । 'सील'-५-६४८-सोमान, शेवा२स. सिन्धु-धु-स्त्री-१०८०-ही.
द्र० कृत्रिमधूपशब्दः। द्र० आपगाशब्दः ।
सीता-स्त्री-७०३--साता, ( पुत्री). * स्यदन्ते इति सिन्धुः पुंस्त्रीलिङ्गः ।
द्र० जानकीशब्दः । (सिन्धुक)-धु-११४७-सिपा२.
* सिनोति मतीत्वं इति सीता "मुसितनि-" द्र० निर्गुण्डीशब्दः ।
(उणा-२०३) इति तः दीर्घश्र सीता हलरेखा तद्भव'सिन्धुज'--.-९४२-सिधव.
त्वाद् वा। द्र० नदीभवशब्दः।
सोता-स्त्री-८९१-तरमा यी पाउस २ा, सिन्धुर--१२१७-साथी.
यास. द्र अनेकपशब्दः।
- 'शीता' । * स्यन्दते मदेन इति सिन्धुरः, "श्वशुर-"
* सिनोति भुवं इति सीता, लाङ्गलस्य पद्धति(उणा-४२६) इत्युरे निपात्यते, सिन्धुर्मदोऽस्यास्तीति लेखेत्यर्थः। वा मध्वादित्वाद्रः ।
सीत्कृत-1.-१४०३-गुष्यानगगया मोक्षायो सिन्धुवृष-धु-२१९-(श.७२) वि.
श६. द्र० अच्युतशब्दः ।
प्रणाद। सिन्धुसङ्गम-धु-१०८६-नहीनासम.
* सीकरण सीत्कृतम् । 0 सम्भेद।
सीत्य-न.-९६८-६था मेडी १५ ते तर. सिन्धूत्थ-धु-१०५-(शे.१३)-यंद्र, मा.
-हल्य । द्र० अत्रिग्जशब्दः ।
* सीतया सङ्गतं इति सील्यं “सीतया मङ्गले" सिरा-स्त्री-६३१-शरीरमां हेली नाही.
॥७१।२७|| इति यः। द्र० धमनीशब्दः ।
सीत्य-११६८-धान्य.
5. धान्यशब्दः। * सिन्वन्त्यस्थीनि इति सिराः, "ऋज्यजि-."
* सीतया सङ्गतं इति सीत्यं 'मीतया मङ्गते" (उणा-३८८) इति किद् रः ।
||७१२७|| इति यः। सिरामूल-.-६०६-(शि.१२७)-भि टी.
सीमन्-श्री-९६२-सीमा, भयभरा. नाभि, तुन्दकुपिका [पुतारिका शि.१२७) ।
ट्र० अन्तशब्दः। (सिल्लकी)-२त्री-११५२-२३.
* स्पति विवादमिति, "स्यतेरी च वा" (उणाद्र० गजप्रियाशब्दः ।
०.१७) इति मनि आवभावे मीमा नकारान्तः स्त्रीलिङ्गः। सिल्ह-धु-६४८-सोपान, शबारस.
सीमन्त-..-५७१-से था. द्र० कृत्रिमधूपशब्दः ।
ट्र० अन्तशब्दः । * 'सिलत् उच्छे' सिलति इति सिल्हः, दन्त्यादिः
* सिनोति केशाननेन सीमन्तः, “सीमन्त"मिलं जहातीतिवा।
(उणा-२२२.) इत्यन्ते निवाल्यते, सीम्नोऽन्त इति वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544