________________
सिन्धु
७६८
अभिधानव्युत्पत्तिद्र० अकूपारशब्दः ।
'सिहुण्ड'-५-११४०-६धियो यो२. * स्यन्दते इति सिन्धुः पुंस्त्रीलिङ्गः, “स्थन्दिस.
0 'सीहुण्ड'। जिभ्यां-"(उणा-७१७) इत्युः मिन्धादेशश्च । 'सील'-५-६४८-सोमान, शेवा२स. सिन्धु-धु-स्त्री-१०८०-ही.
द्र० कृत्रिमधूपशब्दः। द्र० आपगाशब्दः ।
सीता-स्त्री-७०३--साता, ( पुत्री). * स्यदन्ते इति सिन्धुः पुंस्त्रीलिङ्गः ।
द्र० जानकीशब्दः । (सिन्धुक)-धु-११४७-सिपा२.
* सिनोति मतीत्वं इति सीता "मुसितनि-" द्र० निर्गुण्डीशब्दः ।
(उणा-२०३) इति तः दीर्घश्र सीता हलरेखा तद्भव'सिन्धुज'--.-९४२-सिधव.
त्वाद् वा। द्र० नदीभवशब्दः।
सोता-स्त्री-८९१-तरमा यी पाउस २ा, सिन्धुर--१२१७-साथी.
यास. द्र अनेकपशब्दः।
- 'शीता' । * स्यन्दते मदेन इति सिन्धुरः, "श्वशुर-"
* सिनोति भुवं इति सीता, लाङ्गलस्य पद्धति(उणा-४२६) इत्युरे निपात्यते, सिन्धुर्मदोऽस्यास्तीति लेखेत्यर्थः। वा मध्वादित्वाद्रः ।
सीत्कृत-1.-१४०३-गुष्यानगगया मोक्षायो सिन्धुवृष-धु-२१९-(श.७२) वि.
श६. द्र० अच्युतशब्दः ।
प्रणाद। सिन्धुसङ्गम-धु-१०८६-नहीनासम.
* सीकरण सीत्कृतम् । 0 सम्भेद।
सीत्य-न.-९६८-६था मेडी १५ ते तर. सिन्धूत्थ-धु-१०५-(शे.१३)-यंद्र, मा.
-हल्य । द्र० अत्रिग्जशब्दः ।
* सीतया सङ्गतं इति सील्यं “सीतया मङ्गले" सिरा-स्त्री-६३१-शरीरमां हेली नाही.
॥७१।२७|| इति यः। द्र० धमनीशब्दः ।
सीत्य-११६८-धान्य.
5. धान्यशब्दः। * सिन्वन्त्यस्थीनि इति सिराः, "ऋज्यजि-."
* सीतया सङ्गतं इति सीत्यं 'मीतया मङ्गते" (उणा-३८८) इति किद् रः ।
||७१२७|| इति यः। सिरामूल-.-६०६-(शि.१२७)-भि टी.
सीमन्-श्री-९६२-सीमा, भयभरा. नाभि, तुन्दकुपिका [पुतारिका शि.१२७) ।
ट्र० अन्तशब्दः। (सिल्लकी)-२त्री-११५२-२३.
* स्पति विवादमिति, "स्यतेरी च वा" (उणाद्र० गजप्रियाशब्दः ।
०.१७) इति मनि आवभावे मीमा नकारान्तः स्त्रीलिङ्गः। सिल्ह-धु-६४८-सोपान, शबारस.
सीमन्त-..-५७१-से था. द्र० कृत्रिमधूपशब्दः ।
ट्र० अन्तशब्दः । * 'सिलत् उच्छे' सिलति इति सिल्हः, दन्त्यादिः
* सिनोति केशाननेन सीमन्तः, “सीमन्त"मिलं जहातीतिवा।
(उणा-२२२.) इत्यन्ते निवाल्यते, सीम्नोऽन्त इति वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org