Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 481
________________ सुन्दरी प्रक्रियाकोशः सदर्शन-५-६९८-पायमा वासुदेवना मोटामा | सुधास्रवा-स्त्री-५८५-५३०मी. ॐ शोभनं दर्शनमस्य सुदर्शनः । द्र० गलशुण्डिकाशब्दः । सुदर्शन--.-१७८-(शे.-३५)न्द्रनी नगी. ___ * सुधाममृतकलां स्रवति इति सुधारवा । 0 अमरावती । (सुधासू )--१०४-य. सुदर्शन-धु-१३३५- (शे.- 1४५)-[॥१५क्षी. द्र० अत्रिदृग्जशब्दः । द्र० गृनशब्दः। सुधाहृत्-५-२३१-१२.४५क्षी. . (सुदर्शन)--९४-नवी पहेला अंवेयर देव. | द्र. अरुणावरजशब्दः ।। सुदाय--५२०-वनकोरे प्रसने रातो यांसो.] * सुधां हृतवान् इति सुधाहृत् । 0 योतक, हरण, [दाय-शि.४२] । । सुधी-५-३४१-विहान. * सुष्टु दीयते सुदायः दाय इत्येके यच्छाश्वतः- द्र. अभिरूपशब्दः । “यौतकादि धन दायो दयो दानमुदाहृतम्” इति । __* सुष्टु दधाति ध्यायति वा सुधीः "दिद्यदृत्" सुदारु-५-१०३१-सुधा३ नाभन सायस यत. ॥५।२।८३॥ इति साधुः, शोभना धीरस्येति वा । - पारियात्रक। सुनन्दा-स्त्री-२०५-(शे.--५८) पावती. * शोभनानि दारूण्यस्मिन् इति सुदारुः । ट्र० अद्रिजाशब्दः । सुधन्वन्-५-२१९-(श.७४)-वि, नारायण सुनन्दिनी-श्री-१०८६-(शे.--1६४)-सुरवेशानी द्र० अच्युतशब्दः । - सुरवेला । सुधमन्--३२-पायमा गयर. सुनाभ-१०२८-हिमालयन पुत्र * शोभनो धर्मोऽस्य इति सुधर्मा, अग्निवैश्य O हिरण्यनाभ, मैनाक । गोत्रजः "द्विपदाद्धर्मादन्-" ||७३।१४१॥ इत्यन्-- * शोभना नाभिरस्य इति सुनाभः । समासान्तः । (सुनासीर)---१७२-४न्द्र. सुधर्मन्-स्त्री-१७८-देवसमा. द्र० अच्युताग्रजशब्दः । * इन्द्रस्य पर्षत् शोभना धर्माऽस्यां इति सुधर्मा सुनिश्चित--.-१४९१-सारी रात निश्चित यो यल्लक्ष्यम्- सुधर्माऽनवमापुरी । । संशित । सुधा-स्त्री-८९-अभूत, देवानासाह.२. * सुष्टु निश्चितो स्म इति सुनिश्चित, सुष्ठु: द्र. अमृतशब्दः । निश्चितमस्य वा । * सुष्टु धीयते पीयत इति सुधा "उपसर्गा- सुनिश्चित-५-२३५-(श.-८१)-४६, सुगत. दातः” ।।५।३।११०।। इत्यङ् । द्र० अद्वयशब्दः । (सुधांशु)-पु-१०५-य. सुन्दर--.-१४४५-९६२, सा३: । द्र. अत्रिग्जशब्दः। द्र० अभिरामशब्दः । * "सुन्दः सौत्रः" सुन्दति इति सुदरम्', 'ऋच्छि... सुधाकण्ठ-धु-१३२१-(श.४०)-यक्ष. चटि'-(उणा-३९७) इत्यरः, सुष्ठु नन्दयतीति नरुक्ताः । द्र० कलकण्ठशब्दः । सुधाभुज-पु-८८-हे. सुन्दरी-स्त्री-५०५-२त्री. द्र. अमरशब्दः । द्र० अङ्गनाशब्दः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544