Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
७६९
सुखदोहा पृषोदरादित्वात् ।
सु-अ.-१५४२-(शे.-२००)-श्रे' अने पूरन सीमन्तक-यु-१३६२-तेनामनी न२वासू. ના અર્થમાં, सीमन्तिनी-स्त्री-५०४-श्री, नारी
0 अति । द्र० अबलाशब्दः ।
सु-अ.-१५३५-(शि. १३८)--अतिशय, था. * सीमन्तः केशविन्यासोऽस्त्यस्याः इति सीमन्तिनी । | द्र० अतीवशब्दः । सीमा-स्त्री-९६२-सीमा, महि.
सुकरा-स्त्री-१२७१-शांतस्वभावी य. द्र. अन्तशब्दः ।
1] अचण्डी, (अकोपना)। * सीयते बध्यते इति सीमा, “सेरी च वा"
* सुखेन क्रियते वशे सुकरा । (उणा-३४३) इति मः, मन्नन्ताद् वा डाप् ।
सुकल-:-३८७-हानी नगगी. सीमिक-५-१११४-(श.-193) वृक्ष, उ.
] अर्थव्ययज्ञ । द्र० अगशब्दः ।
* शोभना कलाऽस्य सुकलः । सीर--न.-८९०-६१.
सुकुमार-धु-१३८७- मा. द्र. गोदारणशब्दः ।
द्र० अकर्कशशब्दः । * सीयते बध्यते इति सीरःपुंक्लीवलिङ्गः, "चिजि"- * सुष्टु कुमार इव मृदुत्वात् इति मुकुमारः । (उणा-३९२) इति रो दीघत्वं च ।
सुकृत-न.-१३७९.१, १२५. सीवन-न.-९१२-सी .
द्र० धर्म शब्दः । 0 सेवन,स्यूति ।
* सुष्ठु क्रियते इति मुकुलम् । * सेव्यते इति सीवनं "ष्टिवमिवोऽनटिवा" सुकृत-न.-८६-(श-२) ४६याण शन. ४।२।११२॥ इति दीर्घत्वे सीवनम् ।
ट्र. कल्याणशब्दः ।
सुकृतिन-५-४८९-yएयशासी यात्मा सोवनी-श्री-६११-शुधनी नीयन हो।. * गुह्यस्याधः सूत्र सीव्यतेऽनया इति सीवनी ।
- पुण्यवत्,धन्य । सीस-.-१०४० सीसु.
* सुकृतमस्त्यस्य इति सुकृती । ट्र. गण्डूपदभवशब्दः ।
सुख-न-१३७०-सुभ, aiति. * सिनोति बध्नाति पारद इति सीस "सेर्डित्”
द्र. निवृतिशब्दः ।
___ * सुग्वयति इति सुग्वम्, सुष्टु खनतीति वा (उणा-५७७) इतीमः क्लीबलिङ्गोऽयं वैजयन्ती तु
"क्वचित्"-॥५।१।१७१।। इति डः, शोभनानि खान्य सीसोऽस्त्री इति पुस्यप्याह ।
त्रेति वा, श जोष चाऽव्ययेषु वक्ष्यते । (सीसक)-1.-१०४०-सी.
सुखं सुण-५-२००-२४२ सुभासन. द्र० गण्डूपदभवशब्दः ।
। खट्वाङ्ग । सीतपत्रक--.-१०४०-सी.
* सुष्टु खं सुनोति संबजाति इति सुखसुणः द्रक गण्डूपदभवशब्दः ।
"भ्रूणतृण"-(उणा-१८६) इत्यादिशब्दादणान्तो__* सीतं च तत् पत्रं च इति सीतपत्रकम् । निपात्यते । 'सीहुण्ड'-५-११४०-दूधिया था२.
सुखाद्या स्त्री-१२६८-सुमेरी होली २७५ 0 'सिहुण्ड' ।
તેવી ગાય. अ. ९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544