Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 474
________________ साल चक्रवर्तिन् [ अधीश्वर शे. १३८ ] । * सर्वस्याभूमेरीशः सार्वभौमः “पृथिवी - " ॥६। ।१५६।। इत्यञ्, अनुशतिकादित्वादुभयपदवृद्धिः । साल-५ - ९८०-८, छिस्सी. प्राकार, वरण | * सत्यते इति साल: । साल-५ - १९१४ - वृक्ष, जाउ. द्र० अगशब्दः । * "सलगतौ” दन्त्यादिः सत्यते इति सालः, सीयते वा "भिल्ला-' ( उणा - ४६४ ) इति ले निपात्यते । साल-५-१-११३८ - डामरनुं जाड. द्र० सर्जशब्दः । ७६४ * सीयते इति सालः दन्त्यादिः पुं क्लीवलिङ्गः । सालभञ्जी - स्त्री - १०१४ - पूतणी (श्रेष्ठ--हांत વગેરેમાંથી બનાવેલી) → पाञ्चालिका, पुत्रिका । * सालं वृक्षं भनक्ति तन्निर्मितत्वात् इति सालमञ्जी । सालवाहन-५-७१२ - (शि. ६१ ) - सालिवाहन राज हाल, सातवाहन । सालवेष्ट - ५ - ६४७-राण. द्र० अग्निवल्लभशब्दः । * सालस्य वेष्टो निर्यासः इति सालवेष्टः । साला - स्त्री - १११९-भोटीडाणी. शाला, स्कन्धशाखा । * सीयते इति साला, दन्त्यादिः । सालातुरीय-५-८५१- पाणिनि मुनि, (०४२४२). [] पाणिनि, दाक्षेय, [दाक्षीपुत्र शि.७४ ] । * सकातुरभिजनो निवासोऽस्य सालातुरीयः, “सफाहुर|दीयज्” ॥६।३।१३७॥ ॥ 'साक्षर'-५-१३५४ - ह. • अभिशब्दः । Jain Education International अभिधानव्युत्पत्ति साध - ५ - २२० - विषणुत। शत्रु . द्र० अरिष्टशब्दः । * सल्वा अभिजनो निवासोऽस्य साल्वः, "सिन्ध्वादरेञ् - " || ६ | ३ | २१६ || इत्यम्, सलति गच्छतीति वा "सलेर्णिदवा" ( उणा - ५१०) इति वः । साल्व - (५.१.) -- ९५७ - साहवदेश, कारकुक्षीय । * सलन्ति इति साल्वाः "सलेगिंद् वा"( उणा - ५१० ) इति वः । (साल्वारि ) - ५ - २२१ - विणु, नारायण. द्रः अच्युतशब्दः । सावित्र - - ८१३ - श्राल. द्र० अग्रजशब्दः । * सावित्री देवताऽस्य इति सावित्रः, सावित्र्यचनं विना मौजीबन्धनाऽभावात् यन्मनुः - "तत्र यहाजन्माऽस्य, मौजीबन्धनचिह्नितम् । तत्राऽस्य माता सावित्री, पिता त्वाचार्य उच्यते।।" इति । सावित्री - स्त्री-५९३- मध्यभामने उनिष्ठानी वयली मांगणी. अनामिका । * सविता देवताऽस्याः इति सावित्री । सावित्री - स्त्री- २०५ - (शे.५५) - पार्वती. द्र० अद्रिजाशब्दः । सास्ना - स्त्री - १२६४ --सम् मणहना गणानी નીચે લટકતી ગાદી. D गलकम्बल | * सस्ति स्वपितीव निष्क्रियत्वात् सास्ना "सेर्णित " ( उणा - २५९) इति नः । सॉइस-न. - ७३६-४३. दम, दण्ड | * सहसि चलभव साहस क्लीबलिङ्ग, बैजयन्तीतु " दण्डो यमः साहसोऽखि" इति पुंस्यप्याह । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544