Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
अभिधानव्युत्पत्ति
सामिधेनी सामिधेनी-स्त्री-८२७-यजन -अनिमा । નાંખતી વખતે બેલવાની ઋચા.
0 घाय्या । ____* समिधामाधानी इति सामिधेनी ऋक् “समिध- | आधाने"-11६।३११६२॥ इति टेन्यण् । सामुद्र-न.-५६५-३चा कोरे हेनु थिन.
देहलक्षण । * समुद्र शरीरे भवं इति सामुद्रम । सामुद्र-न.-९४१-भाई, सवार
द्र० अक्षीनशब्दः ।
* समुद्रे भवं इति सामुद्रम् । साम्परायिक-न-७९८-युद्ध, १४.
द्र० अनीकशब्दः ।
* सम्परायो मृत्युः प्रयोजनमस्य इति साम्परायिकम्। साम्प्रतम-अ --१५३.-हास, भा.
द्र. अधुनाशब्दः । साम्प्रतम्-.-७४३-न्याययुत, व्या४०ी.
द्र० अभिनीतशब्दः ।
* सम्प्रति युज्यते इति साम्प्रतं "क्वचित्" ॥६।२।१४५॥ इत्यण । साम्मातुर-पु-५४६-सुतीन पुत्र.
] भाद्रमातुर ।
* संगताया मातुरपत्यं इति सांमातरः, “संख्यासंभद्र"-॥६॥१॥६६॥ इत्यण् । साम्य-.-१४६३-५भा, स२पामा
ट्र० अनुकारशब्दः ।
* समस्य भावः इति साम्यम् । सायक-५-७७८-माण
ट्र० अजिहागशब्दः ।।
* स्यत्यन्त नयति इति सायकः । सायक-पु-७८२-(शे.१४४)-२वा२.
द्र० असिशब्दः ।
सायम्-.-१४०- स-या.
द्र० उत्सूरशब्दः । ___स्यति दिनं इति सायं, कलीबलिङ्गः गौडस्तु"उत्सरश्च विकालश्च, सायन सबनिश्च स" इति पुस्याह, "स्थाच्छामासा"-(उगा-३५७) इत्यादिना यः । तथा सायमव्ययम् । सायम्-.-१५३१-सा.
* स्यति इति सायं “स्यतेर्णित"-(उणा--०.३६) इत्यम् , यथा:-सायं प्रातरमी पुण्यमग्निहोत्रमुपामते सायंतनी सन्ध्या । सार-न.-१९१-धन.
द्र० अर्थशब्दः ।
* सरति कालान्तर इति सार क्लीवलिङ्गः पुस्यपि धनपालःयदाह- मारोऽर्थ द्रविण धनम् । सरतेः स्थिरार्थे घञ् । सार-५-६२६-६
द्र. अस्थिशब्दः ।
* सरति कालान्तमिति सारः, हड्डेदेश्यां संस्कृतेऽपि, यद् वैजयन्ती
“अथास्थि कीकसं हडम्" इति । सार-५-११२१-वृक्षदिनु सत्व-गल'.
0 मज्जन्, 'मज्जा' ।
* सरति इति सारः “सर्तेः स्थिर"-11५।३। १७॥ इति । सारङ्ग-पु-१२९३-७२७१.
द्र० कुरङ्गशब्दः ।
* सरति इति सारङ्गः "सृवृनृभ्यो णित-"(उणा९९) इत्यङ्गः, सारं गच्छतीति वा । सारङ्ग-पु-१३२९-यात पक्षी.
द्र० अम्बुपशब्दः । ___* सरति इति सारङ्गः सह आरङ्गति वा यूथचारित्वात् । सारण---४०९-(२.१००)-पाभाग पाणीवाjी .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544