Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोश:
सागर-५-१०७३- समुद्र, हरियो,
द्र० अकूपारशब्दः ।
* सगरपुत्राणामयं तैः खातत्वात् सागरः । सागरनेमी - स्त्री - ९३८ - पृथ्वी.
द्र० अचलाशब्दः ।
* सागरः
नेमिः अस्याः
यौगिकत्वात् समुद्ररशना । (सागरमल ) - 1 - १०७७ - समुद्रण्. द्र० अब्धिकफशब्दः ।
सागरमेखला - स्त्री - ९३८ - पृथ्वी.
३० अचलाशब्दः ।
* सागरः मेखला अस्याःसा सागरमेखला यौगिकत्वात् समुद्रकाञ्चिः ।
सागराम्बरा स्त्री- ९३८-५१.
सा सागरनेमी
द्र० अचलाशब्दः ।
* सागरः अम्बरं यस्याः सा सागराम्बरा
यौगिकत्वात् समुद्रवसना | सांख्य-५-८६२ - सांख्य शास्त्रगुनार कापिल |
* पञ्चविंशतेस्तत्वानां सख्यानं संख्या. तदधिकृत्य कृतं शास्त्र इति माख्यं तद्वेत्ति अधीते वामाङ्ख्यः ।
साचि स्त्री- १५१५-वां, तिरछु.
तिर्यच ।
* सचते इति साचिः स्त्रलिङ्गः, “कमिव मे"( उणा - ६१८ ) इति बहुवचनात् णिदिः साचीत्यव्ययमपि ।
साचि - अ. - १५३४- वां तिरछ
तिरस् ।
* सचते इति साचि “कमित्रमि " - ( उणा - ६१८) इति बहुवचनात् णिदिः यथा"साचि लोचनयुगं रमयन्ती" |
मात - न.-१३७०-सुम.
ॐ० निवृतिशब्दः ।
* सन्वते इति सात "आः स्वनिसनिजनः "
||४|२|६ ० || इत्यात्वम् ।
Jain Education International
७५९
सातवाहन-५ - ७१२ -साविवाहन राज्य
[] हाल, [सालवाहन शि ११ ] | * सात दत्तसुखं वाहनमस्य इति सातवाहनः, सालवाहनोऽपि । सातिसार - ५ - ४६०-अतिसार रोग.
सादिन
[] अतिसारकिन, [अतीसारकिन् शि. 33] | * सह अतिसारेण वर्तते इति सादिमारः । सातीन - ११७१- (शि. १०६)- वटाणा.
इ० कलाशब्दः ।
सात्त्विक-५-२११ श्री.
द्र० अजशब्दः ।
* सत्त्वानि प्रयोजन अस्य इति सात्त्विकः । सात्विक -५ - २८३-५४ निय. सात्विक (१.) -५-२९५- नवरसोन पेडीले સાત્વિકભાવ.
द्र० अवमाशब्दः । * सदनं इति सादः । सादिन - ५ - ७६१-घोडेसनार. द्र० अश्वारोहशब्दः |
* सीदति इति सादी ।
सादिन - ५-७६२- हाथीपर मेनार
द्र० निषादिनशब्दः ।
* सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणोत्क पत् साधुत्वाच्च प्राणात्मकं वस्तु सत्वं तत्र भवाः सात्विकाः ।
सात्वत-५-२२४- महेव
द्र० अच्युताग्रजशब्दः ।
* सत्वतोऽपत्यं तत्र भवो वा सात्वतः “उत्सादेरन्”– ||६|१|१९|| इत्यञ् । सात्वती - स्त्री - २८५ - लियो प्रार साद - ५ - ३१२ मननी पीडा, गेह.
For Private & Personal Use Only
2
www.jainelibrary.org
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544