Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 468
________________ सहाय अभिधानव्युत्पत्ति सहाय-पु.-४९६-सेवा. द्र० अनुचरशब्दः। * सह अयते इति सहायः । सहाय-५-७३०-(शि.१३)-भित्र मा . द्र० मित्रशब्दः । सहायता-स्त्री १४२२-सहाय-भित्राना समल. * सहायानां समूहः इति सहायता । सहिष्णु-५-३९०-सहनशीब, क्षमावानू. द्र० क्षन्तृशब्दः । * सहेः शीलाद्यथ इजौ इति सहिष्णुः । सहृदय-पु-३४५-भयाण, प्रशस्तयित्तवाणी. - चिद्रूप, हृदयालु । * सह हृदयेन मनसा न तु वक्षसा वर्तते इति । सहृदयः । सहोदर-पु-५५८-संगाला. द्र०-भ्रातृशब्दः। * सह तुल्यमुदरमस्य इति सहोदरः । सह्य-न.-४७४-माशय. द्र० अनामयशब्दः। * सह्यते इति सह्य "शकितकि"-॥५॥१॥२९॥इति यः । सा-स्त्री-२२६-सभी. द्र० आशब्दः । * स्यति दारिद्रयं इति सा । सांयात्रिक-धु-८७५-१लागवडे पा२४२ ना२, વહાણવટીઓ. [0 पोतवणिज । * समुदितानां यात्रा सं यात्रा सा प्रयोजनमस्य इति सांयात्रिकः । सांयुगीन-पु-७९३-युमा रात. . * संयुगे साधुः इति सांयुगीनः "प्रतिजनादेरीन" ||१११२०॥ सांवत्सर-धु-४८२--योतिषी द्र० आदेशिन्शब्दः । * संवत्सरः कालोपलक्षणं तं वेत्ति इति सांवत्सरः । सांवत्सररथ-y-९८-(शे.५) सूर्य'. द्र० अंशुद्धः । सांशयिक-५-४४५--(शि.31)-वडमी. । संशयालु, मंशयित । सांसृष्टिक-1-१६२-(शि. १२)-ता४ि ३१. 0 सांदृष्टिक । साकम्-अ.--१५२७ - सायं. द्र० अमाशब्दः । * वस्यति इति साः विच , त कामयते इति साकम् , विचू । साकल्यवचन्-.-८३९-अथनी साथी मत સુધીની આવૃત્તિ. पारायण । * साकल्यन कास्न्यन वचनमध्ययन इति साकल्यवचनम् । साकेत-न.-९७५-अयोध्या 0 कोसला, (कोशला', अयोध्या । * सा लक्ष्मीः कं सुख ताभ्यामितं साकेतम् । साक्षिन्-धु-८८२-साक्षा. । स्थेय, [मध्यस्थ, प्राश्निक शे.१५४] । * साक्षात् दृष्टा इति साक्षी, 'साक्षात् दृष्टा-" ॥७१९।११७|| इतीन्, “प्रायोऽव्ययस्य"-- ॥७॥४॥६५॥ इत्यन्त्यस्वरादिलोपः। साखि--९५९-तुरतान. 0 तुरुष्क। * शाखन्ति इति साखयः पृषोदरादित्वाद् दन्त्यादिः। सागर-'-५०-गोवाशीना त्रनिगवान. * गाम्भीर्येण सागर इव सागरः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544