Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सत्येष्ट
७५६
अभिधानव्युत्पत्तिसव्येष्ठ-पु-७६०-सारथी..
द्र० सर्जशब्दः । द्र० क्षत्तृशब्दः।
सह-.-१५२-भाग१२ महिना. * सव्ये तिष्ठति इति सव्येष्ठा "सव्यात्स्थः”
द्र० आग्रहायणि कशब्दः । (उणा-८५५) इति डिऋः, भीरुष्ठनादित्वात् पत्वं
* सहति इति सहः अच् । सप्तम्यलुश्च सव्येष्ठोऽपि ।
सह-५-४९१-समय, सहनशीस. सश्मश्रु-स्त्री-५३१-हाटी-भूछ पाणीस्त्री.
द्र० क्षमशब्दः । 0 नरमालिनी, पालि-शे.११3] ।
* सहते इति सहः । * सह श्मश्रुणा वर्तते इति सश्मश्रुः ।
सह-अ.-१५२७-साथे. ससीम-न.-१४५०-सभी५, न.
द्र० अमाशब्दः। द्र० अन्तिकशब्दः।
* सहते इति सह, यथाऽस्मदुपटे व्याश्रय - * समाना सीमाऽस्य ससीमम् ।
महाकाव्येसस्य-न.-११३०-वृक्षाहनु ३२.
"पुलिनानि सह क्षोमैः, सरांसि नभसा समम् । । फल, 'शस्य' ।
ज्योत्स्न्यऽमाऽहाऽमिषन्मेघाः, साकं कैलास
सानुभिः ।" * "षसक स्वप्ने" ससन्त्यनेन इति सस्य "स्थाच्छामासा"-(उणा--३५७) इति पः ।
(सहस्यवत्)-पु-१५२-पोषभास.
द्र० तैषशब्दः । सस्य-न.-११६८-धान्य. ट्र. धान्यशब्दः।
सहकार-५-११३३-- * सस्यते मुखमनेन इति सस्यं “स्थाच्छा"
द्र० आम्रशब्दः । (उणा-३५७) इति यः।
* सहकारयति मेलयति स्त्रीपु सौ इति सहकारः (सस्यमञ्जरी)-स्त्री-१९८१-४९j.
माकन्दोऽपि । द्र० कणिशशब्दः।
सहचर-पु-७३०-मित्र, दोस्त. सस्यशीर्षक-न-११८१-४ .
द्र० मित्रशब्दः। द्र० कणिशशब्दः ।
* सह चरति इति सहचरः सहायोऽपि । * सस्यमयं शीर्षमपि इति सस्यशीर्षकं सस्य- सहचरी-स्त्री-५१२-पत्नी. मञ्जरीत्यर्थः ।
द्र० ऊहाशब्दः । सस्यशूक-न.-११८१-धान्यना हायानो पाता
* सह धर्म चरति इति सहचरी । અગ્રભાગ.
सहज-पु.-५५१-सगोमा. किंशारु।
द्र० भ्रातृशब्दः । * शवति इति शूकं पुक्लीबलिङ्गः 'घुयुहि-"
* सह जायते इति सहजः । (उणा-२४) इति को दीघरवंच सस्यस्य शूकं इति
सहज-:-१३७६-२वभाव. सस्यशूकम् ।
द्र० आत्मनशब्दः । 'सस्यसंवर'-.-११३८-शास.
* सह जातः इति सहजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544