Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 464
________________ सर्व मूषक ७५४ अभिधानव्युत्पत्तिसर्वमूषक-पु-१२६-४, सभय. * सर्व विदन्त्यस्मात् सर्ववेदाः “अस्"-(उणाद्र० अनेहसूशब्दः । ९५२) इत्यस् । * सर्व म्षति इति सर्वमूषकः यदाह- सव'सन्नहन-1.-७८८-यतु२॥ सेनानु प्रयाण. "काल: पचति भूतानि O सर्वाभिसार, सबौध। कालः संहरते प्रजाः" इति । * सर्व सनह्यतेऽत्र इति सर्वसन्ननम् । सर्व रत्नक-धु-१९३-नवनिधि । यो निधि. सर्वानुभूति-धु-५१-त्सपिएना ७४! सर्वरस--६४७ -२.. ભગવાન. ट्र० अग्निवल्लभशब्दः । सर्वत्र सर्वज्ञत्वाद् अनुभूतिः अस्य इति * सर्वे रसा अत्र इति सर्वरसः । सर्वानुभूतिः । सर्वरस-पु-१३८९-भारु, मारे।२स. -५४-आवता योवाशाना पांयमा लवण, सर । भगवान * सर्वे रसा अत्र इति सर्वरसः । * सर्वज्ञत्वात् सर्वानुभूतिरस्य इति सर्वानुभूतिः । सर्वान्नभक्षक-पु.-४२८-मधुमाई ना२. सर्वरसाग्र-न.-३९६-५, मातन सोसाभा. - उदरपिशाच, सर्वान्नीन । 1 मण्ड । * सर्वान्नस्य भक्षयिता इति सर्वान्नभक्षकः । * सर्वरसानां द्रवद्रव्याणामय इति सर्वरसाग्रम् । सर्वान्नीन-धु-४२८-५ मा नार. सर्वतु-५-१५९-(शे.२६)-१२स. । उदरपिशाच, सर्वान्नभक्षक । द्र० अनुवत्सरशब्द: । __ * सर्वप्रकारमन्नं इति सर्वान्नं तदत्ति इति सर्वला-श्री-७८७-२वयाना २५१२. शस्त्र. सर्वान्नीन: "सर्वान्नमत्ति" ॥१४॥९८॥ इति ईनः । 0 तोमर । सर्वाभिसार-धु-७८८-यतु२२ सेनानुं प्रयाण. * सर्वान् लाति इति सर्वला । । सवौ घ, सर्वसनहन । सर्वलौह-पु-७७९-सोदान ०५९. * सर्वेण सैन्येन अभिसरण इति सर्वाभिसारः । द्र० एषणशब्दः । सर्वार्थसिद्ध-धु-२३७-४५. सिंह नाम. * लोहस्य विकारः इति लौहः, सर्वश्चासौ द्र० अर्कबान्धवशब्दः । लोहश्च इति सर्वलौहः । * सर्वार्थेषु सिद्धो निष्पन्नः इति सर्वार्थसिद्धः सर्वविद्या-स्त्री-२५८ -24-वीक्षिी कोरे सव' । अत एव सिद्धार्थः यच्छाश्वत:-"सिद्धाथौ बुद्धसर्षपौ।" विद्या. (सर्वार्थसिद्ध)-पु.-९४-पायमा अनुत्तरहे. - कलिन्दिका, (कडिन्दिका) । सर्वास्त्रमहाज्वाला-स्त्री-२४०-११ भी विधावा. * सर्वा आन्वीक्षिक्याद्या विद्या अस्यां इति * सर्वेषामस्त्राणां महत्यो ज्वाला अस्यां इति सर्व विद्या । सर्वास्त्रमहाज्वाला। सर्ववेदस-पु-८१०-पोतान' सब २१ आषा या सर्वी य-५-२४-(शि.२)-पति , ताय ४२. (41)४२ना२. द्र० अधीश्वरशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544