Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 442
________________ संस्तर अभिधानव्युत्पत्ति संस्तर-५-६८२--५i वगैरेनी शय्या. 10 खस्तर, (प्रस्तर-शि.५४] । * समन्तातयते इति संस्तरः, पल्लवादिरचिता शय्या, प्रस्तरोऽपि । संस्तर-पु-८२०-य. द्र० अध्वरशब्द: । ॐ संस्तीयन्ते दर्भा अत्रेति संस्तरः, "पुंनाम्नि-' ॥५।३।१३०॥ इति घः । संस्तव-पु-१५१३-परिचय, मेगा . परिचय । * संगतं स्तवनमिति संस्तवः । संस्त्याय----९९१-५२. ट्र० अगारशब्दः । * संस्त्यायन्त्यति संस्त्यायः । संस्था-स्त्री-३२३-मृत्यु. 5. अत्ययशब्दः । * संस्थानं संस्था । संस्था-स्त्री-७४४-मर्याहा, ન્યાયમાગમાં | રહેવું તે. 0 मर्यादा, धारणा, स्थिति । * संतिष्ठतेऽनया इति संस्था । संस्थान-.-९८६-चोर, या२२२ता से थाय तेयु स्थान. [ चतुष्पथ, चतुष्क । * तिष्ठन्तेऽत्रेति संस्थानम् । संस्थान--.-१५१६-मा१२, अवयवाना श्यना. संनिवेश । * संस्थितिः संस्थानम् । संस्थित-धु-३७३-भरेसा, भृत्यु . द्र० उपगतशब्दः । * संतिष्ठते स्मेति सांस्थितः । संस्फेट-धु-७९९-(शि. ७०)-यु६, 4. द्र० अनीकशब्दः । संस्फोट-५-७९६-युद्ध, 0. द्र० अनीकशब्दः । * संस्फुटन्यत्र कातर हृदयानि इति सांस्फोटः, संस्फेट इत्यन्ये, संफेट इति भरतः । स हत-न. १४७२-भप्यूत गांधी, ६, संघया. - हदसन्धि । * संहन्यते इनि संहतम् । संहतल-पु.-५९६-शि.४७)-सा अनसभागा બંને હાથની હથેળી ભેગી કરવી તે. 0 सिंहतल । सहति-स्त्री- १४११-सभूर, समुदाय, द्र० उत्करशब्दः । * सहननं संहतिः । सहनन--.-५६३-शरी२. द्र० अङ्गशब्दः । * सहन्यते ङ्गान्योति सहननम् । सह-५-१५१५-१६२३१४, २५था. । स्पर्दा, [सवर्ष शि. 138] । हर्षणं संहप':, संघर्षाऽपि । संहार-धु-१६१-५२५31, क्षय, द्र० कल्पशब्दः । * संहियते प्रलीयते क्षीयते जगदम्रोति संहारः। सहूति-स्त्री-२६१-या ४२सो पोस२. 0 (सदृशाह्वया) । * संभूय ह्वान संहतिः, सदृशाह्वया इति भागुरिः । सकल--.-१४३३-समस्त, मधु द्र० अखण्डशब्दः । * सह कलाभिर्भागवतते इति सकलम् । सकृप्रज-धु-१३२१-आग... द्र० अन्यभृतशब्दः । * सकृदेकवार प्रजायते इति सकृत्प्रजः, सकुत् प्रजाऽपत्यमस्य वा। सक्तु-धु-.--४०१-धातु यूष्णु, साथवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544