Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 450
________________ सनात ७४. अभिधान व्युत्पत्ति * सनोतीति सना “सनिक्षमि-” (उणा-६०४) | सन्तति-पु.-५४३-(श.११५)-छ।, गोत्र-पुत्र. इत्याप्रत्यः, यथा-सनातनः, सनत् , सनादित्यपि, यथा- द्र० अपत्यशब्दः । सनत्कुमारः, सनात्कुमारः । 'सन्तति'-स्त्री-५०३-(शि.३८)-जुस, १२. सनात्-अ.-१५३१-(शि. १३७)-मेशा, नित्य. द्र० अन्वयशन्दः । द्र० अनिशशब्दः । 'सन्तप्त'-.-१४९३-सन्तापतु सनातन-पु-२१६-विषण, नारायण, ४५२. द्र. तप्तशब्दः । द्र० अच्युतशब्दः । सन्तमस-न.-१४६-०-५२. * सना भवः सनातनः, अव्ययत्वात् तनटू । द्र० अन्धकारशब्दः । सनातन--.-१४५२-सावत, नित्य. * सततं तमः सन्तमसम्, “समवान्धात्तमसः" ।। ट्र० अनश्वरशब्दः । ७३।८०॥ इत्यत् । * सना सर्वदा भवतीति सनातनन् , “सायंचिरं-" सन्तान-धु-१७९-४३५४क्ष. ।।६।३।८८॥ इति तनट् , सदातनमपि । 1 कल्प, पारिजात, मन्दार, हरिचन्दन । सनाभि-धु-५६२-पिता, सातद। भुपाना * संतन्यते पुष्पाण्यस्मिन् इति संतानः । सन्तान-पु-५०३-जुस, . [] सपिण्ड । द्र० अन्वयशदः । * समा नाभिमूल येषां ते सनाभयः, "समा * संतन्यतेऽनेनेति सन्तानः, सन्ततिरपि । नस्य' ॥३।२।१४९।। इति सत्वम् । सन्तान-पु.-५४३-(शे.११५)-संतति, छ। सनि-स्त्री-पु-३८८-यायना ४२॥. द्र० अपत्यशब्दः । द्र. अर्थनाशब्दः । सन्ताप-पु-११०२--अनि हाथी थती * सन्यते इति सनिः, “पदिपटि' -(उणा- | पी31. ६०७) इति इ., स्त्रीलिङ्गोऽयम् , पुंस्यपि वैजयन्ती | 1 संज्वर । यदाह * सन्तापयतीति सन्तापः । सन्तापित-घु-१४९३-संतापे. ज्येषणा' इति गुर्वादेः क्वचिदर्थे प्रार्थनया नियोजन द्र० तप्तशब्दः । मित्यमरः पृथगाह । _* तन्यते इति तप्तः, 'बहुलमेतन्निदर्शनम्' इति (सनिष्ठेव)--.-२६७-यू: ७ ते वयन. चुरादित्वात् स्वार्थे णिचि सन्तापितः । । अम्बूकृत, सथूत्कार ।। सन्तोष-धु-८२-पाय नियम पैडी माने नियम. सनीड-न.-१४५०-सभी५, नि:, पासे. * सन्तोषः सन्निहितसाधनादधिकस्याऽनुपादित्सा । द्र० अन्तिकशब्दः । सन्तोष-पु-३०८-संताप, सारी रात तुष्टि. * समानं नीडमस्येति सनीदम् । -धति, स्वास्थ्य । सन्तत--.-१४७२-निरन्त२, यम. * संतोषणं सन्तोषः । ट्र० अजखशब्दः । सन्दर्भ-५-६५३-२यना, य. * संतन्यते इति सन्ततम् । द्र० गुम्फशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544