________________
सनात
७४.
अभिधान व्युत्पत्ति * सनोतीति सना “सनिक्षमि-” (उणा-६०४) | सन्तति-पु.-५४३-(श.११५)-छ।, गोत्र-पुत्र. इत्याप्रत्यः, यथा-सनातनः, सनत् , सनादित्यपि, यथा- द्र० अपत्यशब्दः । सनत्कुमारः, सनात्कुमारः ।
'सन्तति'-स्त्री-५०३-(शि.३८)-जुस, १२. सनात्-अ.-१५३१-(शि. १३७)-मेशा, नित्य. द्र० अन्वयशन्दः । द्र० अनिशशब्दः ।
'सन्तप्त'-.-१४९३-सन्तापतु सनातन-पु-२१६-विषण, नारायण, ४५२.
द्र. तप्तशब्दः । द्र० अच्युतशब्दः ।
सन्तमस-न.-१४६-०-५२. * सना भवः सनातनः, अव्ययत्वात् तनटू ।
द्र० अन्धकारशब्दः । सनातन--.-१४५२-सावत, नित्य.
* सततं तमः सन्तमसम्, “समवान्धात्तमसः" ।। ट्र० अनश्वरशब्दः ।
७३।८०॥ इत्यत् । * सना सर्वदा भवतीति सनातनन् , “सायंचिरं-"
सन्तान-धु-१७९-४३५४क्ष. ।।६।३।८८॥ इति तनट् , सदातनमपि ।
1 कल्प, पारिजात, मन्दार, हरिचन्दन । सनाभि-धु-५६२-पिता, सातद। भुपाना * संतन्यते पुष्पाण्यस्मिन् इति संतानः ।
सन्तान-पु-५०३-जुस, . [] सपिण्ड ।
द्र० अन्वयशदः । * समा नाभिमूल येषां ते सनाभयः, "समा
* संतन्यतेऽनेनेति सन्तानः, सन्ततिरपि । नस्य' ॥३।२।१४९।। इति सत्वम् ।
सन्तान-पु.-५४३-(शे.११५)-संतति, छ। सनि-स्त्री-पु-३८८-यायना ४२॥.
द्र० अपत्यशब्दः । द्र. अर्थनाशब्दः ।
सन्ताप-पु-११०२--अनि हाथी थती * सन्यते इति सनिः, “पदिपटि' -(उणा- | पी31. ६०७) इति इ., स्त्रीलिङ्गोऽयम् , पुंस्यपि वैजयन्ती |
1 संज्वर । यदाह
* सन्तापयतीति सन्तापः ।
सन्तापित-घु-१४९३-संतापे. ज्येषणा' इति गुर्वादेः क्वचिदर्थे प्रार्थनया नियोजन
द्र० तप्तशब्दः । मित्यमरः पृथगाह ।
_* तन्यते इति तप्तः, 'बहुलमेतन्निदर्शनम्' इति (सनिष्ठेव)--.-२६७-यू: ७ ते वयन.
चुरादित्वात् स्वार्थे णिचि सन्तापितः । । अम्बूकृत, सथूत्कार ।।
सन्तोष-धु-८२-पाय नियम पैडी माने नियम. सनीड-न.-१४५०-सभी५, नि:, पासे.
* सन्तोषः सन्निहितसाधनादधिकस्याऽनुपादित्सा । द्र० अन्तिकशब्दः ।
सन्तोष-पु-३०८-संताप, सारी रात तुष्टि. * समानं नीडमस्येति सनीदम् ।
-धति, स्वास्थ्य । सन्तत--.-१४७२-निरन्त२, यम.
* संतोषणं सन्तोषः । ट्र० अजखशब्दः ।
सन्दर्भ-५-६५३-२यना, य. * संतन्यते इति सन्ततम् ।
द्र० गुम्फशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org