________________
७३९
সজ্যিকীয়:
सना सदायोगिन्-५-२१९-(शे.७१)--वि, नारायण. सधस-अ.-१५४२-(शे.२०3)-४ दिवसे. द्र. अच्युतशब्दः।
सद्यस्कन-१४४८-यु. सहक्ष--१४६१-तुल्य, समान, स२.
द्र. अभिनवशब्दः । द्र० तुल्यशब्दः ।
* सद्यो भवं सद्यस्कम् , पृषोदरादित्वात् साधुः । * समान इव दृश्यते इति सदृक्षः, “त्यदाद्य- | सधर्मचारिणी-स्त्री-५१३-(शि.४१)-पत्नी. बसमानादुपमानाद् व्याप्ये दृशसकसको च” ॥५॥१॥
द्र. ऊदाशब्दः । १५२॥ इति सक्प्रत्ययः, "दृगृदृशदृक्षे" ।।३।२।१५२॥
सधन्-.-१४६१-तुझ्य, समान, स२.५ इति समानस्य सादेशः ।
द्र० तुल्यशब्दः । सदृश-पु.-१४६१-तुल्य, समान, स२०.
* समानो धर्मोऽस्येति सधर्मा, "द्विपदाधर्माद्र० तुल्यशब्दः ।
दान्" ।।७।३।१४१॥ इति समासान्तः । * समान इव दृश्यते इति सहक, “त्वदायन्य
सर्मिणी-स्त्री-५१२-पत्नी समानादुपमानाद् व्याप्ये दृशसुकसको च" ॥५॥१॥
द्र. ऊदाशब्दः । १५२॥ इति क्विा प्रत्ययः, "दृगदृशदृक्षे" ||३।२।
* सह धर्मास्त्यस्याः समिणी, यज्ञादी सहा१५१।। इति समानस्य सादेशः ।
धिकारात् , सहधर्मिणी, सथम चारिपि । (सदृशाहया)-स्त्री-२६१ वा २ २.
सनीची-स्त्री-२९-समा. संहति ।
- वयस्या, आलि, सखि । सदेश-.-१४५०-सभी५, पासे.
* सहाञ्चतीति सधीची, "अञ्चः" ।। द्र० अन्तिकशब्दः । * समानो देशोऽस्येति सदेशम् ।
३।। इति डीः ।
सध्यञ्च-अ.-४४४-साथे ना२. सदभूत-न.-२६५-सत्य, सायु.
* "सहसम:-" ॥३।२।१२३॥ इति सध्याद्र. अमृतशब्दः ।
देशो सध्यङ् । * सच्च तद् भूतं च सद्भुतम् ।
सनत्-पु-२१३ (शे. ६४)-प्रमा. सझन्-वि.-१०-(प.)-माश्रय वायशुम्हयावा
5. अजशब्दः । योग्य श०६... युसहभा.
सनत्-अ.-१५३१--(शि. १३७)-मेशा नित्य. सद्म-.-१९०-३२.
ट्रक अनिशशब्दः । द्र अगारशब्दः ।
सनत्कुमार-५-६९३-याया वती'. * सीदन्यस्मिन् "मन"-(उगा-९११) इति मनि सद्म क्लीबलिङ्गः ।।
0 अश्वसेननृपनन्दन । सद्यस-अ.-१५३२-३मभ, तta.
* सनत् नित्य कुमार इव रूपवत्वात् सनतकुमारः। सहला, एकपदे, अकस्मात् , सपदि । । सनत्कुमारज-पु.-९३-त्री मानिदेव * समानेऽहनि सद्यः, “सद्योऽद्यपरेद्यवि" ॥१२॥ * सनत्कुमारकल्पेषु जाताः सनत्कुमारजाः । ९७|| इति साधुः, यथा
सना-अ.- १५३१-मेशा नित्य. "सद्यः पतति मांसेन" ।
द्र. अनिशशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org