________________
प्रक्रियाकोशः
सन्ध्या
|
___* सन्दर्भणं सन्दर्भः । संदंश-पु-९०९-सायुसी, यापीयो.
। कङ्कमुख ।
* संदश्यतेऽनेन तप्तहेमादि संदंशः । सन्दान--.-१२७४-५शुभआने माधवानुहार
। बन्धन, दामन् ।
* संदीयते रक्ष्यतेऽनेनेति सन्दानम् । सन्दानित-धु-४३९-४ी.
द्र. कीलितशब्दः।
* सदान्यते स्मेति सन्दानितः । सन्दानिनो-स्त्री-९९९--शाणा.
- गोशाला।
+ सन्दाननं गोबन्धनरज्जुरस्यामिति सन्दानिनी। सन्दाव-पु-८०२-५सायन, नासीर'.
द्र० अपक्रमशब्दः।
* संदवनं संदावः, “युदुद्रोः" ॥५॥३॥५९॥ इति धा। सन्देशवाच-स्त्री-२७६-संदेश।.
0 वाचिक ।
* अन्येन अन्योऽन्यस्मै यदाह "त्वयैवंकत व्यमिति" स संदेशः, तद्रपावाक् संदेशवाक् । स देशहारक-धु-७३४-इत.
सन्धा-भी-२७८-सभी२, प्रतिज्ञा.
द्र० अङ्गीकारशब्दः ।
* संघानं सन्धा । सन्धानी-स्त्री-९९६-शा.
कुप्यशाला । * सन्धीयतेऽस्यामिति सन्धानी । सन्धि -घु-७३५-सुसेद, समाधान.
* सन्धान सन्धिरेकत्वम् । सन्धि-धु-९८५-(शि.८६)-सु२१.
0 सुरुङ्गा, 'सुरङ्गा', सन्धिला । सन्धिजीवक--४७५-सांय सेना२.
पार्थक । * सन्धिना जीवतीति सन्धिीवकः । सन्धिनी-श्री-१२६७-२०१६ साल થયેલી ગાય.
- वृषामान्ता ।
* सन्धानं सन्धा, गर्भग्रस्त्यस्याः इति सन्धिनी, शिखादित्वादिन् ।
'अदुग्धा दोहकाले तु सन्धिनी' इति कात्यः । 'सन्धिन्यकालदुग्धा गौ वृ'पाक्रान्ता च सन्धिनी' इति तु शाश्वतः । सन्धिबन्धन-1.-६३१-(श.130)-सन्धिनामधन ३५ स्नायु.
द्र० वस्नसाशब्दः । सन्धिला-स्त्री-९८५-सुर ग.
. सुरुङ्गा, 'सुरङ्गा' [सन्धि शि. ८६] ।
* सन्धि लातीति सन्धिला, सन्धिरपि । सन्ध्या -स्त्री-१४०-स-ध्या हिवस भने રાતનો મધ્યવતી સમય.
0 पितृसू. (पितृप्रसू)।
* संध्यायन्त्यस्यामिति सन्ध्या, सज्यते सन्धीयते अहोरात्रावस्यामिति वा "सज्जेच"-(उणा-३५९) इति यः ।
* संदेशं मुखाख्यानं हरतीति संदेशहारकः । सन्देह-.-१३७५-संदेड, संशय.
0 द्वापर, आरेका, विचिकित्सा, संशय ।।
* संदेहनं संदेहः, उभयकोटिपरामर्शज्ञानम् । सन्दोह--१४११-सभू, समुदाय,
द्र० उत्करशब्दः।
* संदुह्यते पूर्यते इति संदोहः । सन्द्राध-धु-८०३-पलायन, नासीvy.
द्र० अपक्रमशब्दः ।
* संद्रवणं संद्रावः “युरोः -" ।।५।३।५९॥ इति च ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org