________________
सन्ध्यानाटिन्
७४२
अभिधानव्युत्पत्तिसन्ध्यानाटिन-यु-२००-(२.४७)-२४२.
* सपत्न्यास्तुल्यः सपत्नः “अः सपत्न्याः" द्र० अट्टहासिन्शब्दः ।
॥७२॥११९॥ इति साधुः । सन्ध्याबल-धु-१८८-(शे. ३८)-राक्षस.
सपत्राकृति-धु-१३७२-अत्यन्त . द्र० असूक्पशब्दः ।
1 निष्पत्राकृति। 'सन्नकद्रु'-पु-११४२-न्याराला 3.
* पत्रं शरः सह पत्रमनन सपनः कायनिक्षिप्तद्र० पियालशब्दः ।
शरः, सपत्रस्य करणं सपत्राकृतिः । अयमुपचारादत्यन्तसन्न---७६५-५७०२ पासो, या२. पीडनामात्रे वर्तते "सपत्रनिष्पत्रादतिव्यथने" ||१२|८|| द्र० दशितशब्दः ।
इति डान् । * सनद्यते स्मेति संनद्धः ।
सपदि-अ.-१५३२-त , तश्ता . सन्नह--७६६-०५-२, ४क्य.
0 महसा, एकपदे, सद्यस् , अकस्मात् । द्र० उरश्छदशब्दः ।
* संपद्यते इति सपदि “पदिपठि-" (उगा-६०७) * संनयते इति सन्नाहः ।
इति इ:, स्वरादिगणपाटात् समो मलोपः, यथा-- सन्नाध---१२२२-नेयाय दाया
"सपदि प्रदहत्युपेक्षितोऽग्निः " । [ समरोचित ।
'सपदि-अ.-१५३०-11el. * संनयते इति सनमः, सन्नाह साधुरिति वा ।। द्र० अञ्जमाशब्दः। सन्निकर्ष-४-१४५०-२सना५, निट, पासे. सपर्या-श्री-४४७-पून, स७२. द्र० अन्तिकशब्दः ।
द्र० अ शब्दः । * सन्निकृष्यते इति सन्निकर्पः ।
* सपरेति धातुः कण्ड्वादी तस्माद् यति सन्निकृष्ट-1.-१४५१-२सभी५, 1ि2, पा. "शसिप्रत्ययात्" ॥५॥३।१०५।। इत्यप्रत्यये च सपर्या । द्र. अन्तिकशब्दः ।
सपिण्ड-धु-५६२-सातपे। सुधानी १४ी . * संनिकृष्यते इति सन्निकृष्टम् ।
- सनाभि । सन्निधान-.-१४५०-सभी५, नि:, पासे. * समानः पिण्डः एषां सपिण्डाः, यत्स्मृतिःट्र० अन्तिकशब्दः ।
“सपिण्डता तु पुरुषे सप्तमे विनिवर्तते, सप्तमा* संनिधीयतेऽति सन्निधानम् ।
दूर्व सगोत्राः ।" सन्निधि-y-१४५१-समीप, नि, पासे.
सपीति-स्त्री-९०७-साथे पा. द्र० अन्तिकशब्दः ।
सहपान ।
* सहपानं सपीतिः । * संनिधीयतेऽस्मिन् इति संनिधिः पुसि ।
सप्तकी-स्त्री-६६४-भेमक्षा,स्त्रीनी न हो। सन्निवेश-पु-१५१६-२५३१२, २३वयवानी २यना.
द्र० कटिसूत्रशब्दः । 0 संस्थान ।
* सपति समवैति सप्तकी “कीचक-" (उणा* संनिवेशनं संनिवंशः ।
३३) इत्यके निपात्यते, उतरत्र “पुस्कटिस्था" इति सपल-पु-७२९-शत्रु.
वचनादत्र स्त्रीकट्यामिति लभ्यते । द्र० अभिमातिशब्दः।
सप्तच्छद-५-१६ (प.) सप्तपशु, सातपुडानु 3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org