Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
७३९
সজ্যিকীয়:
सना सदायोगिन्-५-२१९-(शे.७१)--वि, नारायण. सधस-अ.-१५४२-(शे.२०3)-४ दिवसे. द्र. अच्युतशब्दः।
सद्यस्कन-१४४८-यु. सहक्ष--१४६१-तुल्य, समान, स२.
द्र. अभिनवशब्दः । द्र० तुल्यशब्दः ।
* सद्यो भवं सद्यस्कम् , पृषोदरादित्वात् साधुः । * समान इव दृश्यते इति सदृक्षः, “त्यदाद्य- | सधर्मचारिणी-स्त्री-५१३-(शि.४१)-पत्नी. बसमानादुपमानाद् व्याप्ये दृशसकसको च” ॥५॥१॥
द्र. ऊदाशब्दः । १५२॥ इति सक्प्रत्ययः, "दृगृदृशदृक्षे" ।।३।२।१५२॥
सधन्-.-१४६१-तुझ्य, समान, स२.५ इति समानस्य सादेशः ।
द्र० तुल्यशब्दः । सदृश-पु.-१४६१-तुल्य, समान, स२०.
* समानो धर्मोऽस्येति सधर्मा, "द्विपदाधर्माद्र० तुल्यशब्दः ।
दान्" ।।७।३।१४१॥ इति समासान्तः । * समान इव दृश्यते इति सहक, “त्वदायन्य
सर्मिणी-स्त्री-५१२-पत्नी समानादुपमानाद् व्याप्ये दृशसुकसको च" ॥५॥१॥
द्र. ऊदाशब्दः । १५२॥ इति क्विा प्रत्ययः, "दृगदृशदृक्षे" ||३।२।
* सह धर्मास्त्यस्याः समिणी, यज्ञादी सहा१५१।। इति समानस्य सादेशः ।
धिकारात् , सहधर्मिणी, सथम चारिपि । (सदृशाहया)-स्त्री-२६१ वा २ २.
सनीची-स्त्री-२९-समा. संहति ।
- वयस्या, आलि, सखि । सदेश-.-१४५०-सभी५, पासे.
* सहाञ्चतीति सधीची, "अञ्चः" ।। द्र० अन्तिकशब्दः । * समानो देशोऽस्येति सदेशम् ।
३।। इति डीः ।
सध्यञ्च-अ.-४४४-साथे ना२. सदभूत-न.-२६५-सत्य, सायु.
* "सहसम:-" ॥३।२।१२३॥ इति सध्याद्र. अमृतशब्दः ।
देशो सध्यङ् । * सच्च तद् भूतं च सद्भुतम् ।
सनत्-पु-२१३ (शे. ६४)-प्रमा. सझन्-वि.-१०-(प.)-माश्रय वायशुम्हयावा
5. अजशब्दः । योग्य श०६... युसहभा.
सनत्-अ.-१५३१--(शि. १३७)-मेशा नित्य. सद्म-.-१९०-३२.
ट्रक अनिशशब्दः । द्र अगारशब्दः ।
सनत्कुमार-५-६९३-याया वती'. * सीदन्यस्मिन् "मन"-(उगा-९११) इति मनि सद्म क्लीबलिङ्गः ।।
0 अश्वसेननृपनन्दन । सद्यस-अ.-१५३२-३मभ, तta.
* सनत् नित्य कुमार इव रूपवत्वात् सनतकुमारः। सहला, एकपदे, अकस्मात् , सपदि । । सनत्कुमारज-पु.-९३-त्री मानिदेव * समानेऽहनि सद्यः, “सद्योऽद्यपरेद्यवि" ॥१२॥ * सनत्कुमारकल्पेषु जाताः सनत्कुमारजाः । ९७|| इति साधुः, यथा
सना-अ.- १५३१-मेशा नित्य. "सद्यः पतति मांसेन" ।
द्र. अनिशशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544