Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 455
________________ प्रक्रियाकोशः समांसमीना समवकार-धु-२८४-नाटयम धनो मे २. * समवक्रियन्ते संघातीक्रियन्ते नेतारोऽत्रेति समयकार:। समवभ्रंश-पु.-५१८-(शे.१११)-भायन, विवाह પ્રસંગની એક ક્રિયા. समवर्तिन्-धु-१८४-यम, यमराल. द्र० अर्कमनुशब्दः । * राज्ञि रके च ममं वर्तत इत्येवंशीलः समवर्ती । समवाय--२४३-०१२ २५ । यो सगसूत्र. समय-पु-१५०९- २१२, प्रसंग द्र० अन्तरशब्दः। * ममेति समयः। समया-स्त्री-१५३४-सभी५, पासे. - निकषा, हिरक । * समेति समया । ममर--1.-७१६-युद्ध, खा. ट्र० अनीकशब्दः । समियते सट्टन्तेऽति ममरः, पुंक्लीवः, "पु नाम्नि-'" ।५।३।१३०॥ इति घः । समगचित-.--१२२२- २नसोय लायी. D मन्नाद्य। * समरोचितः, सनामयोग्यः । समर्थ-५-४९१-(शे. १०८)-सदनशीब, "सवान. द्र० क्षमशब्दः। समर्थन- न.-१३७४--यो५ २०योनी परीक्षा, २tीत ४२. Oसम्प्रधारणा । * समर्थ्यते इति ममर्थनम् । समधुक-धु-४८०--१२हान आपन२. - वरद । * समृध्नोति संवर्धयति इति समय्कः "काञ्चुकांगुक-” (उणा-५८) इत्युके माधुः । ममघुका-श्री-५४२-(शे. ११५) पुत्री. द्र० अङ्गजाशब्दः। समपण--.-१५१९-(शि.१३७)-सातिशय हान આપવું તે. 0 विलम्भ, अतिमर्जन ।। ममर्याद-.-१४५१--सभाप, पासे. द्र. अन्तिकशब्दः । * ममाना मर्यादास्येति समर्यादम् । मविध-- समीम--सनीड-- मवेश-मदेश-समर्यादेषु लक्षणया सामीप्यम् । अ. ९४ * समवायनं समवायः, एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां संग्रहः, तद्धेनुश्व ग्रन्थोऽपि समवायः । समवाय--१४१२-समर, समुदाय, द्र० उत्कराब्दः । * समवयते इति ममवायः । समसुप्ति-स्त्री-१६१-. द्र. कल्पशब्दः । * समा सुप्तिरत्रेति समसुप्तिः । समस्त-न.-१४३३-समस्त, मधु द्र० अग्वण्डशब्दः । * समस्यते एकीक्रियते इति समस्तम् । समस्थली-स्त्री-९४९-प्रयागथी खरिदार सुधागा અને યમુનાને વચલ પ્રદેશ. - अन्तर्वेदि। * समा चासौ स्थली चेति समस्थली । समाः -स्त्री.(म.व.)-१५९--१२स. द्र० अनुवत्सरशब्दः। * ममन्तीति समाः स्त्रीलिङ्गः, सह मान्ति वर्तन्ते ऋतवः आसु वा, बहुत्वेऽयम् । समांसमीना-स्त्री-१२७१--६२वर्षे वियाती ॥५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544