________________
प्रक्रियाकोशः
समांसमीना
समवकार-धु-२८४-नाटयम धनो मे २.
* समवक्रियन्ते संघातीक्रियन्ते नेतारोऽत्रेति समयकार:। समवभ्रंश-पु.-५१८-(शे.१११)-भायन, विवाह પ્રસંગની એક ક્રિયા. समवर्तिन्-धु-१८४-यम, यमराल.
द्र० अर्कमनुशब्दः ।
* राज्ञि रके च ममं वर्तत इत्येवंशीलः समवर्ती । समवाय--२४३-०१२ २५ । यो सगसूत्र.
समय-पु-१५०९- २१२, प्रसंग द्र० अन्तरशब्दः।
* ममेति समयः। समया-स्त्री-१५३४-सभी५, पासे.
- निकषा, हिरक ।
* समेति समया । ममर--1.-७१६-युद्ध, खा.
ट्र० अनीकशब्दः ।
समियते सट्टन्तेऽति ममरः, पुंक्लीवः, "पु नाम्नि-'" ।५।३।१३०॥ इति घः । समगचित-.--१२२२-
२नसोय लायी. D मन्नाद्य।
* समरोचितः, सनामयोग्यः । समर्थ-५-४९१-(शे. १०८)-सदनशीब, "सवान.
द्र० क्षमशब्दः। समर्थन- न.-१३७४--यो५ २०योनी परीक्षा, २tीत ४२.
Oसम्प्रधारणा ।
* समर्थ्यते इति ममर्थनम् । समधुक-धु-४८०--१२हान आपन२.
- वरद ।
* समृध्नोति संवर्धयति इति समय्कः "काञ्चुकांगुक-” (उणा-५८) इत्युके माधुः । ममघुका-श्री-५४२-(शे. ११५) पुत्री.
द्र० अङ्गजाशब्दः। समपण--.-१५१९-(शि.१३७)-सातिशय हान આપવું તે.
0 विलम्भ, अतिमर्जन ।। ममर्याद-.-१४५१--सभाप, पासे.
द्र. अन्तिकशब्दः ।
* ममाना मर्यादास्येति समर्यादम् । मविध-- समीम--सनीड-- मवेश-मदेश-समर्यादेषु लक्षणया सामीप्यम् । अ. ९४
* समवायनं समवायः, एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां संग्रहः, तद्धेनुश्व ग्रन्थोऽपि समवायः । समवाय--१४१२-समर, समुदाय,
द्र० उत्कराब्दः ।
* समवयते इति ममवायः । समसुप्ति-स्त्री-१६१-.
द्र. कल्पशब्दः ।
* समा सुप्तिरत्रेति समसुप्तिः । समस्त-न.-१४३३-समस्त, मधु
द्र० अग्वण्डशब्दः ।
* समस्यते एकीक्रियते इति समस्तम् । समस्थली-स्त्री-९४९-प्रयागथी खरिदार सुधागा અને યમુનાને વચલ પ્રદેશ.
- अन्तर्वेदि।
* समा चासौ स्थली चेति समस्थली । समाः -स्त्री.(म.व.)-१५९--१२स.
द्र० अनुवत्सरशब्दः।
* ममन्तीति समाः स्त्रीलिङ्गः, सह मान्ति वर्तन्ते ऋतवः आसु वा, बहुत्वेऽयम् । समांसमीना-स्त्री-१२७१--६२वर्षे वियाती ॥५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org