________________
सभास्तार
सभास्तार- ५ - ४८०-सल्य, सलाजन. द्र० पार्षद्यशब्दः ।
* सभामास्तृणन्तीति सभास्ताराः । सभिक-५ - ४८५ - नुगारी.
द्यूतकारक ।
* सभा द्यूतशालास्त्यस्येति सभिकः, "नावादेरिकः"
||७|२३|
सभ्य-युं - ३७९ - सारी भाणुस.
[] साधु, आर्य, सज्जन ।
* सभायां साधुः सभ्यः । सभ्य - ५ - ४८०- सलान द्र० पार्थशब्दः ।
* सभायां साधवः सभ्याः ।
सम-न. - १४३३ - समस्त, धु.
द्र० अखण्डशब्दः ।
* समतीति समम्, यथा"सूर्यः समेषां नमः" |
सम-५-१४६१-तुझ्य, समान, समु
द्र० तुल्यशब्दः ।
* समतीति समः ।
समग्र--न. - १४३३ --समस्त, अधु
द्र० अखण्डशब्दः ।
* संगतमस्य समग्रम्, समं ग्रसते वा ।
समज-- ५ - १४१४- पशुमन समृद्ध
* संवीयते इति समनः " समुदोऽजः पचौ" ||५|३|३०|| इत्यल्लू ।
समाज्या - श्री - ४८१ -सला.
द्र० आस्थाशब्दः । * समजन्त्यस्यां ९९॥ इति क्या ।
७४४
Jain Education International
समाज्या "समन" नापाश
समञ्जस - 1. - ७४२-न्याय, लायड.
द्र० अपशब्दः ।
* सम्यगञ्जमा सत्यमत्र समख़सम्, संगतमसानामृजूनामितिवा ।
अभिधानम्युत्पत्ति
'समधिक'- ५ - १४४९- अधि [] अतिरिक्त, अधिक ।
समन्ततस् - अ. - १५२९-यारे मानु परितम्, सर्वतम्, विष्वक्, समन्तात् ।
यथा
"येन चक्रे समन्ततः" 1
समन्तभद्र -५ - २३४-भुगत, युद्ध.
द्र० अद्वयशब्दः ।
* संपूर्णान्त निष्पन्नं भद्रमस्येति समन्तभद्रः ।
समन्तभुज् -५ - ११०० - (शे. १६८) अनि. द्र० अग्निशब्दः ।
समन्तात्-अ.-१५२९-यारेषानु.
परितम्, सर्वतस् विश्वक्, समन्तम् । * समन्ततोऽततीति समन्तात् विच, पञ्चम्यन्तप्रतिरूपकं बा, यथा
"समन्ताद् वाति मारुतः । " समपाद-१०- ७७७ - नेपण सरमा राणी मा हे ते.
* समौ पादावत्रेति समपादम्, यद् धनुर्वेद:
" समपादे समौ पादौ निष्कम्पौ च सुमतौ । ausa userary बाह्यतीक्ष्णौ विशेषतः ॥
अयं क्लब लिङ्ग,
समम् - अ.- १५२७-साथे .
0 मार्क, सत्रा, साद", अमा, सह । * मंगतममति समं विच यथाऽस्मदुपक्षे व्याश्रयमहाकव्ये
" पुलिनानि सह क्षोमैः सरांसि नभसा समम् । और माहाऽपि मेघाः, साकं कैलाससानुभिः” । समय - ५ - न . - १२६ - अण, वणत.
[] काल, दिष्ट, अनेहस, सर्वमूलक । * समेति समयः पुंक्लीचलिङ्गः ।
समय - ५ - २४२ - आगम, सिद्धांत.
For Private & Personal Use Only
द्र० आगमशब्दः ।
* समेति संगच्छते इति समयः ।
www.jainelibrary.org