Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
७४७
समुच्चय
समाहार-५-१५२४-समुहाय.
* समिथ्यते वह्निग्नया इति समित, संपदा- समुच्चय ।
दित्वात् विवप। * समाहरणं समाहारः, अनेकस्य एकत्र अध्यावापः
समिर-५-११०६--पन, वायु. समाहृति-स्त्री-२५०-साथ विशेषना साद
द्र. अहिकान्तशब्दः। ] संग्रह।
* समति समिर: इणधागन्यां वा” (उणा - * समाहियन्तऽनया इति समाइतिः ।
___३८९) इतिकिदरः । समाय-.-४८८-प्राधित, को३ ने
समिर -५-२०० (श. ४६) ।'. वात.
ट्र० अट्टहासिनशब्दः। प्राणियत ।
समीक-.-७९८-यु, 15. * संघर्षणाऽऽड्यन्वति समाह्वयः, "हासमाह्वया"...
द्र. अनीशब्दः । ॥५।३।४१।। इत्याटि निपात्यते ।
* समीयतेऽयति समीकं "सणीकास्तिक" समाय-५-७९७-यु६, 4312.
(उगा--,०) इति के निपात्यते। द्र० अनीकशब्दः ।
समीचीन-न.-२६४-२६५. सान्यु * संपृच्छन्त्यत्राद्वयं नामाऽति समाह्वयः ।
द्र० ऋतशब्दः। समित्-स्त्री-७९७-युद्ध, आई.
* सम्यगेव समीचीनम् “अदिकास्त्रयां वाञ्चः' द्र० अनीकशब्दः ।
॥७१।१०७।। इति ईनः । * संयन्ति मङ्गच्छन्तेऽत्र समित् 'ऋत्सम्पदादि "
समीप-न, १४५०-पास, dials. ॥५॥३।११४॥ इति क्विम् ।
द्र० अन्तिकशब्दः । समिता-स्त्री-४०२-धनोट.
* संगता आपोऽवेत्युपचारात् सर्मपम्, "य] गोधूमचूर्ण ।
न्तरनवोपसर्गाद्-" ।।३।२।१०९॥ इत्यप ईम् । * समीक्रियते समिता।
समीर-पु-११०६-वायु, पवन. समिति-स्त्री-४८१-सामा.
द्र० अनिलशब्दः । द्र० आस्थाशब्दः।
* समीर यतीति समीरः । * संयन्त्यस्यां समितिः, श्वादित्वात् क्तिः ।
समीरण-पु-११०६-वायु, १t. समिति-स्त्री-७९८-युद्ध, ५.
द्र० अनिलशब्दः । द्र० अनीकशब्दः । * संयन्त्यस्यां इति समितिः श्रादित्वात् क्तिः ।
समीरयताति समारणः । समितिञ्जय-५-२१९-(शे.७०)-वि, ना२६५९१.
समुख-.-३४६-सामा शा. द्र० अच्युतशब्दः।
0 वाग्मिन्, वाचोक्तियट, प्रवाच्, वावक, समितीपद-पु-१८८-(शे.३८)-राक्षस.
(मवचन)। द्र० असूक्पशब्दः।
* मुखशब्दन वचनमत्र लक्ष्यते ततः मह समिधु-स्त्री-८२५-1131.
मुखेन वचनेन वर्तत इति समुग्नः । ट्र० इध्मशब्दः।
समुच्चय--१५२४- समुदाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544