________________
प्रक्रियाकोशः
७४७
समुच्चय
समाहार-५-१५२४-समुहाय.
* समिथ्यते वह्निग्नया इति समित, संपदा- समुच्चय ।
दित्वात् विवप। * समाहरणं समाहारः, अनेकस्य एकत्र अध्यावापः
समिर-५-११०६--पन, वायु. समाहृति-स्त्री-२५०-साथ विशेषना साद
द्र. अहिकान्तशब्दः। ] संग्रह।
* समति समिर: इणधागन्यां वा” (उणा - * समाहियन्तऽनया इति समाइतिः ।
___३८९) इतिकिदरः । समाय-.-४८८-प्राधित, को३ ने
समिर -५-२०० (श. ४६) ।'. वात.
ट्र० अट्टहासिनशब्दः। प्राणियत ।
समीक-.-७९८-यु, 15. * संघर्षणाऽऽड्यन्वति समाह्वयः, "हासमाह्वया"...
द्र. अनीशब्दः । ॥५।३।४१।। इत्याटि निपात्यते ।
* समीयतेऽयति समीकं "सणीकास्तिक" समाय-५-७९७-यु६, 4312.
(उगा--,०) इति के निपात्यते। द्र० अनीकशब्दः ।
समीचीन-न.-२६४-२६५. सान्यु * संपृच्छन्त्यत्राद्वयं नामाऽति समाह्वयः ।
द्र० ऋतशब्दः। समित्-स्त्री-७९७-युद्ध, आई.
* सम्यगेव समीचीनम् “अदिकास्त्रयां वाञ्चः' द्र० अनीकशब्दः ।
॥७१।१०७।। इति ईनः । * संयन्ति मङ्गच्छन्तेऽत्र समित् 'ऋत्सम्पदादि "
समीप-न, १४५०-पास, dials. ॥५॥३।११४॥ इति क्विम् ।
द्र० अन्तिकशब्दः । समिता-स्त्री-४०२-धनोट.
* संगता आपोऽवेत्युपचारात् सर्मपम्, "य] गोधूमचूर्ण ।
न्तरनवोपसर्गाद्-" ।।३।२।१०९॥ इत्यप ईम् । * समीक्रियते समिता।
समीर-पु-११०६-वायु, पवन. समिति-स्त्री-४८१-सामा.
द्र० अनिलशब्दः । द्र० आस्थाशब्दः।
* समीर यतीति समीरः । * संयन्त्यस्यां समितिः, श्वादित्वात् क्तिः ।
समीरण-पु-११०६-वायु, १t. समिति-स्त्री-७९८-युद्ध, ५.
द्र० अनिलशब्दः । द्र० अनीकशब्दः । * संयन्त्यस्यां इति समितिः श्रादित्वात् क्तिः ।
समीरयताति समारणः । समितिञ्जय-५-२१९-(शे.७०)-वि, ना२६५९१.
समुख-.-३४६-सामा शा. द्र० अच्युतशब्दः।
0 वाग्मिन्, वाचोक्तियट, प्रवाच्, वावक, समितीपद-पु-१८८-(शे.३८)-राक्षस.
(मवचन)। द्र० असूक्पशब्दः।
* मुखशब्दन वचनमत्र लक्ष्यते ततः मह समिधु-स्त्री-८२५-1131.
मुखेन वचनेन वर्तत इति समुग्नः । ट्र० इध्मशब्दः।
समुच्चय--१५२४- समुदाय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org