________________
समुच्छ्य
अभिधानव्युत्पत्ति1 समाहार।
* समुदन्ति आदी भवन्ति वर्षाकालनद्योऽस्मात् * समुच्चयन समुच्चयः ।
इति समुद्रः, "ऋज़्यजि"-(उणा-३८८) इति किदः, समुच्छ्रय-पु-१४३१-6 या.
सह मुद्रया मर्यादया वर्तते वा । शेषश्चात्र "समुद्रत
महाकच्छो दारदो धरणीप्लवः। महीप्रावार उर्वङ्ग0 आरोह, उत्सेध, उदय, उच्छाय, उच्छ्र य ।
स्तिमिकोशो महाशयः॥" * समुच्छ्य ण समुच्छयः, “उदः श्रेः" ॥५॥
(समुद्र)-पु-८७४-६शश प्रभार सध्या. ३१५३॥ इति विकल्पेनाल् । समुत्त-पु-१४९२-मा.
(समुद्रकाञ्चि)-श्री-९३८-५२वी.
द्र० अचलाशब्दः । द्र० आशब्दः। * समुन्नतीति समुत्तः , ऋहीछा-" ||४||
समुद्रदयिता-१०८०-ra. ७६॥ इति क्तस्य वा नत्वम् ।
द्र० आपगाशब्दः । समुत्पिज-धु-३६६-मति व्यास
* समुद्रस्य दयिता समुद्रदयिता ।
समुद्रनवनीत-.-८९-शि.७)--भृत. उत्पिञ्जल, पिञ्जल ।
द्र, अमृतशब्दः । * समुत्पिञ्जयतीति समुत्यिजः ।
समुद्रनवनीत-न.-१०५-(शि.८)यन्द्रमा. समुदय-{-७९८-युद्ध, ई.
ट्र. अत्रिग्जशब्दः । द्र० अनीकशब्दः ।
(समुद्ररशना)--टी-९३८--वी. * समुद्यन्त्यतिसमुदयः ।
द्र० अचलाशब्दः। समुदय--१४११-समूह, समुहाय.
(समुद्रवसना)-स्त्री-९३८-. द्र० उत्करशब्दः। * समुदयनं समुदयः, इणोडल ।
ट्र० अचलाशब्दः।
समुद्रविजय-धु-३८- नेमिनाथ भावना समुदाय-५-७९८-यु, 8.
पिता, द्र० अनीकशब्दः। * समुदयन्ते मिलन्त्यति समुदायः ।
* गाम्भीर्यण समुद्रस्यापि विजेता समुद्रविजयः । समुदाय--१४११-समूह, समुदाय.
समुपजोष-न.-१५२८-(शि. १३७)-मान थी, द्र. उत्तरशब्दः।
सुशीथी. * 'अयि गतौ' इत्यस्य समुदयनं समुदायः,घ ।
दिष्ट्या। समुद्ग-पु-१०१५- हामी.
समूर-धु-१२९४-मेत ९२६. - सम्पुट, [पुटशि.८८] ।
* समूयते इति समूरः "खुरक्षुर-" (उणा-- * समुज्यते इति समुद्गः । धनि न्यक्वादित्वात् ।
३९६) इति निपात्यते । निपात्यते, समुद्गच्छतीति वा "क्वचित्" ॥५।१।१७१॥ 'समूरु'-पु-१२९४-३ गत २४. इतिडः।
समूह-धु-१४११-समुदाय, दरसो. समुद्र-५-१०७३-श्यो.
ट्र० उत्करशब्दः । द्र० अकूपारशब्दः ।
* समूह्यते ढोक्यते इति समूहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org