________________
प्रक्रियाकोशः
७४९
सम्बाकृत समूहनी-भी-१०१६-सावरणी.
* नित्यप्रवृत्तत्वेन ध्यायमानत्वात् सम्पतिः । - शोधनी, संमार्जनी, बहुकरी, वध'नी, सम्प्रति-अ.--१५३८-हास, भ. [पवनी शि.८५] ।
- साम्प्रतम् , अधुना, इदानीं, एतर्हि । ___ * समूद्यते रजोऽनया इति समूहनी।
* संप्रथते सांप्रति “प्रथेलक् च वा"-(उणा(समृद्ध)--३५७-धनाय, सुनी
६४७) इति तिः, संभूतिरिदानी इति वा, "तिष्ठन्विद्र. इभ्यशब्दः ।
त्यादयः" ||३।१३६॥ इति साधुः, यथासमोलक-न.-१०४१-(शे. 180) सौ.
"सांप्रत्यसाम्प्रतं वक्तुम्" । द्र० गण्डूपदभवशब्दः।
सम्प्रदाय-धु-८०--शुरु ५२५रागत उपदेश. सम्पत्ति-स्त्री-३५७-५६, वैभव,
1 पारम्पय', आम्नाय, गुरुक्रम । द्र० ऋद्धिशब्दः।
* सम्यक् प्रदीयते इति सम्प्रदायः । * संपदनं संपत्तिः ।
सम्प्रधारणा-स्त्री-१३७४-योज्यायोयनी परीक्षा. सम्पद्-स्त्री-३५७ सपा, वैभव.
0 समर्थन । द्र० ऋद्धिशब्दः ।
* सांप्रधार्यते भ्रष्टं स्वरूपमाणद्यतेऽनया * संपदनं संपत्।
प्रधारणा, युक्ताऽयुक्तपरीक्षा । सम्पराय---.-७९८-युद्ध, 15.
सम्प्रयोग--५३७-ौथुन, आम,131. द्र० अनीकशक्षः।
द्र० कामकेलिशब्दः । * सम्परैति मृत्युरवेति सम्परायः, पुक्लीबलिङ्गः।
संप्रयोजनं सम्प्रयोगः । (सम्पा)-स्त्री-११०४-वीil.
सम्प्रहार--७९६-यु, सा. द्र० अचिरप्रभाशब्दः।
द्र० अनीकशब्दः। 'सम्पाक'-y-११४०-गरमागी.
* सम्प्रहरन्तेऽन्योन्यं अन्यत्र सग्रहारः । द. आरग्वधशब्दः।
सम्प्रेष-यु-१५२०-माज', आदेश, भ. सम्पातपाटव-1.-१४७०-७सांग, अशी
[] नियोग, विथि । गुढी ५७g.
* संप्रेषण सम्प्रेषः। 1 झम्पा, [झम्प शि.13२] ।
सम्फाल-पु-१२७७-यटी. * संपातने पाटवं सम्पातपाटवम् ।
द्र० अविशब्दः। सम्पुट-५-१०१५-हामी .
* सफलतीति फाल:, ज्वलादित्वात् णः। । समुद्ग, [पुट शि८८]
सम्फुल्ल-न.-११२८-माने पु०५. * सम्पुटयते प्रलेयते इति सम्पुटो, भूषणाद्या
द्र० उठ्वसितशब्दः । वपनम् , पुटोऽपि ।
* सम्फुल्लतीति सम्फुल्लम् । सम्पृक्त-५-१४६९-मिश्रित, येस.
सम्फेट-पु.-७९९-(शि.७०)-यु, १७. - करम्ब, कबर, मिश्र, खचित ।
द्र० अनीकशब्दः। * संपृच्यते इति सम्पृक्तः ।
'सम्बाकृत'-.-९६८-मेवार पेठेत. सम्प्रति-धु-५३-15 उत्स.न. २४मा तीय ४२. । द्र० द्विगुणाकृतशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org