________________
सम्बाध
अभिधानव्युत्पत्ति
सम्बाध-:-१५०४-गीरही.
संकट । * सम्बाध्यतंऽनेनेति सम्बाधः । सम्बोधन-1 --२६१-पीजन मासावत.
आमन्त्रण । * सम्बोध्यतेऽनेनेति सम्बोधनम् । सम्भव--२६-(शि.२)-त्रा तय ४२ भगवान
] शंभव। सम्भाप-५-२७४-पातयीत रवी ते.
[] आपृच्छा , आलाप ।
* संभापण संभाषः । सम्भूतविजय-पु-३३-याथा श्रुत असा मा.
* सम्भूतो रागादिविजयोऽस्येति सम्भूतविजयः । (सम्भृत)-.-११०७--(शे. १७1)-वायु, .
द्र: अनिलशब्दः । सम्भेद-पु-१०८६-(शे. १९८)-हीने संगम.
O [सिन्धुसङ्गम शे.१६८] । सम्बंग यु-',३७-ौथुन, भ31.
द्र० कामकेलीशब्दः ।
* संभुज्यते मुखमप्रति सम्भागः । सम्भ्रम-धु-३२२-ता, भ्रान्ति.
द्र० आवेगशब्दः।
* संभ्रमण सम्भ्रमः । सम्मद-पु-३१६--मननी प्रसन्नता.
द्र० आनन्दशब्दः ।
** संमदनं सम्मदः। सम्मद-धु-७९७-यु६३७.
द्र० अनीकशब्दः ।
* समृद्नन्त्यत्रेति सम्मदः। सम्माजक-धु-३६३-(शि.२४) साई ४२ना२,
२. 1 खलप, बहुकर।
सम्मानी-स्त्री-१०१६-सावी,
द्र० बहुकरीशब्दः ।
* संमृज्यतेऽनया इति सम्माजनी । सम्मुखीन-५---१४३७ -सामे सावना२, साम॥२.
- अभिमुन्य ।
संमुख दृश्यतेऽस्मिन् समुखीनमादादि अन्यत्र पचारात् यथा-समुखांनो जयो रन्ध्रप्रहारिणामिति “यथा मुग्वस मुग्वादीनस्तद् दृश्यतेऽस्मिन" ॥७।१।९३।। इति साधुः । सम्मूच्छंज- --(२५. व.) १२०१-२५५ पन्न થનાર તૃણ વગેરે.
* समूछनात जायन्ते इति समूच्छंजाः, भूच्छत्राद्याः । सम्मूच्र्छन---.-१५.१७ - १२३ व्या५ ते.
र अभिव्याप्ति । सम्मूर्छ नोभत्र-पु. १३५६-२१५५- य.२. सम्मृष्ट-न.-४१४--साई रे.
शोधित । * समृज्यते स्म हाते संमृष्ट बालमक्षिकादिरहितम् । सम्यच---२६४-सत्य.
द्र० ऋतशब्दः ।
समञ्चति इति सम्यक, स्विपि “सहसमः संधिसमी" ।।३।२।१२३।। इति सम्यादेशः । सम्राज -६९०-३४वती , सूयय ४२ना? 14. __* सम्घग राजते इति सम्राट् “सम्राट" ॥१॥ ३।१६।। इति साधुः । सर-पु-१३८८-मारस, पार
0 लवण, सर्वरस । * सरत्यनेन इति सरः “पुनाम्नि यः” ॥५॥
सर-न.-४०४-(शे.100)-.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org