________________
प्रक्रियाकोशः
७५१
सरीसप
...
....
द्र० ऊधर-यशब्दः । मरक-.--.-९०६--भहित वा पात्र.
द्र० अनुतषणशब्दः ।
* सरन्त्यनेन इति सरकः "दकन" (टणा-२१) । इत्यकः पुक्लीवलिङ्गः । सरघा-स्त्री-१२१३-मधमामा.
क्षुद्रा, मधुमक्षिका । * मरति इति सरवा "सर्ते रघः''--(उगा - १११) । मरति घातयति वा, पृषोदरादित्वात् । सरट-पु-१२९०-४ा.
द्र० कृकलामशब्दः ।
** मरति इति सरटः “दियवि"-(उणा १४२) इत्यटः । मरण-न...१०३८ -बोटाना मेस.
[] सिंहान, धूत', मण्डू ।
मगत्यनेन इति मरणम् । मरणि-श्री-९८३-भाग', २२ते..
द्र० अध्वन्शब्दः ।
* सरन्ति अस्यां इति मरणिः स्त्रीलिङ्गः "हम"(उणा-६३८) इत्यणिः ।। 'मरणी'-स्त्री-९८३ भाग.
द्र. अध्वन्शब्दः । सग्मा-स्त्री-१२८१-देवतरी.
19 गुनी, [देवशुनी शि.११3] ।
ॐ मरति इति सरमा, “मृप्रथि"-(उगा-३४७) इत्यमः । मग्ल-धु-३७६-२, २यित्तागो.
दक्षिण, उद्धार ।
* सरति इति सरलः “मृदिकन्दि"-(गा४६५) इत्यलः । सरलद्रव-५-६४८-शुगणना धूप.
टे० पायमशब्दः ।
* सरलस्य देवदाम्मेदस्य द्रवो निर्यासः सरलद्रवः । सरस---१०९४-तणाव.
द्र० कासारशब्दः । सरसी-स्त्री-१.९४-ताव.
ट्र० कामाशब्दः । (सरसीरुह)--.--११६३--भा.
द्र. अरविन्दशब्दः । सरस्वत-पु-१८७३--समुद्र, दिगो
द० अपारशब्दः ।
* सगंमि जलप्रमरणानि सन्त्यस्य इति सरस्वान । सरस्वत्-१०९१-मोटी नही
द्र० उभ्यशब्दः ।
* मरः प्रसरणमस्त्यस्य इति सरस्वान् । सरस्वती-स्त्री-२४१-वाली, सरवतीक्षा
द्र० गीर्वाणीशब्दः ।
* सरः प्रसरणमस्त्यस्याः नि सरस्वती, मगे जानं विद्यतेऽस्यां इति वा । सरस्वती-सी-१०८०--नही.
दु. आपगाशब्दः ।
* सरः प्रसरणामस्याः इति सरस्वती । सरि-स्त्री-१०९६-७२रा.
द्र० उत्मशब्दः ।
* सरनि इति मरिः स्त्रीलिङ्गः, “स्वरेभ्य इ:" (उणा-~६०६)। मरित्-स्त्री...१८८०-
८० आपगाशब्दः ।
* मरने इति मरित स्त्रीलिङ्गः "हमुमहि' (उणा८८७) इति इत् । सरिट्टरा-स्त्री-१०८२- गाही.
द्र, ऋपिकुल्याशब्दः ।
१सरितां वरा इति मग्दिवग । मरीमृप---y१३०३.स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org