Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 461
________________ प्रक्रियाकोशः ७५१ सरीसप ... .... द्र० ऊधर-यशब्दः । मरक-.--.-९०६--भहित वा पात्र. द्र० अनुतषणशब्दः । * सरन्त्यनेन इति सरकः "दकन" (टणा-२१) । इत्यकः पुक्लीवलिङ्गः । सरघा-स्त्री-१२१३-मधमामा. क्षुद्रा, मधुमक्षिका । * मरति इति सरवा "सर्ते रघः''--(उगा - १११) । मरति घातयति वा, पृषोदरादित्वात् । सरट-पु-१२९०-४ा. द्र० कृकलामशब्दः । ** मरति इति सरटः “दियवि"-(उणा १४२) इत्यटः । मरण-न...१०३८ -बोटाना मेस. [] सिंहान, धूत', मण्डू । मगत्यनेन इति मरणम् । मरणि-श्री-९८३-भाग', २२ते.. द्र० अध्वन्शब्दः । * सरन्ति अस्यां इति मरणिः स्त्रीलिङ्गः "हम"(उणा-६३८) इत्यणिः ।। 'मरणी'-स्त्री-९८३ भाग. द्र. अध्वन्शब्दः । सग्मा-स्त्री-१२८१-देवतरी. 19 गुनी, [देवशुनी शि.११3] । ॐ मरति इति सरमा, “मृप्रथि"-(उगा-३४७) इत्यमः । मग्ल-धु-३७६-२, २यित्तागो. दक्षिण, उद्धार । * सरति इति सरलः “मृदिकन्दि"-(गा४६५) इत्यलः । सरलद्रव-५-६४८-शुगणना धूप. टे० पायमशब्दः । * सरलस्य देवदाम्मेदस्य द्रवो निर्यासः सरलद्रवः । सरस---१०९४-तणाव. द्र० कासारशब्दः । सरसी-स्त्री-१.९४-ताव. ट्र० कामाशब्दः । (सरसीरुह)--.--११६३--भा. द्र. अरविन्दशब्दः । सरस्वत-पु-१८७३--समुद्र, दिगो द० अपारशब्दः । * सगंमि जलप्रमरणानि सन्त्यस्य इति सरस्वान । सरस्वत्-१०९१-मोटी नही द्र० उभ्यशब्दः । * मरः प्रसरणमस्त्यस्य इति सरस्वान् । सरस्वती-स्त्री-२४१-वाली, सरवतीक्षा द्र० गीर्वाणीशब्दः । * सरः प्रसरणमस्त्यस्याः नि सरस्वती, मगे जानं विद्यतेऽस्यां इति वा । सरस्वती-सी-१०८०--नही. दु. आपगाशब्दः । * सरः प्रसरणामस्याः इति सरस्वती । सरि-स्त्री-१०९६-७२रा. द्र० उत्मशब्दः । * सरनि इति मरिः स्त्रीलिङ्गः, “स्वरेभ्य इ:" (उणा-~६०६)। मरित्-स्त्री...१८८०- ८० आपगाशब्दः । * मरने इति मरित स्त्रीलिङ्गः "हमुमहि' (उणा८८७) इति इत् । सरिट्टरा-स्त्री-१०८२- गाही. द्र, ऋपिकुल्याशब्दः । १सरितां वरा इति मग्दिवग । मरीमृप---y१३०३.स. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544