Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 448
________________ सत्येतरत् ७३८ अभिधानव्युत्पत्ति- सत्यङ्कार, सत्याकृति । द्र० अञ्जसाशब्दः। ___ * अवश्यं मयैतद् विक्रेतव्यमिति सत्यस्य सथूत्कार-.--१६७-थू ४ अ ते क्या. करण सत्यापनम् , “सत्यार्थवेदस्याः-" ॥३४॥४४॥ - अम्बूकृत, (मनिष्ठेव)। इति णिचि आकारादेशे च "अर्तीरी-" ॥४॥२॥ * सत्कार सनिष्टेवम् । २१|| इति पोऽन्तः । सद-पु-१०-(प.)-माश्रय पाय थी लेवा (सत्येतरत्)-न.-२६५-असत्य वयन. એગ્ય શબ્દ દા.ત.ઘુ. __ ट्र० अनृतशब्दः। मदन-न.-९९०-घर. सत्र-न.-८२०-41. द्र० अगारशब्दः । ट्र० अध्वरमन्दः । * सीदन्त्यस्मिन् इति मदनम् । * सीदन्त्यत्र देवाः इति सत्रम् , “हुयामा-" सदस-स्त्री-४८१-समा. (उणा-४५१) इति त्रः। द्र० आस्थाशब्दः । सत्र-न.-१११०-१४ गस. ** सीदन्त्यस्मिन्निति सदः, स्त्रीक्लीबलिङ्गः, "अस्'द्र. अटवीशब्दः । (उणा-९५२) इत्यस् । * सीदन्त्यत्रेति सत्रं “हुयामा-” (उणा-४५१)। सदस्य-धु-४८०-सभासन, सन्य. इति यः । द्र० पार्ष द्यशब्दः । सत्र-1.-६६७-(२.१३७)-१२२. सदसि साधवः सदस्याः । द्र अंशुकशब्दः। सदा-अ.-१५३१-हमेशा. सत्रशाला-श्री-10००-भशनी दानशाणा. द्र० अनिशब्दः । 0 प्रतिश्रय, (सत्रशाल) । * सर्वस्मिन् काले सदा, सदाऽधुनेदानी" ॥७॥ * सत्र सदादानं तस्य शाला सत्रशाला । ।२।०६।। इति साधुः । यथा-"सदा पुरोडायपवित्रितासत्रा-अ.-१५२७-साथे. धरे" सर्व दाऽपि । 1 साकं, समं, सार्द्ध, अमा, सह । मदागति--९८-(शि. ८)-सुथ'. । सत् त्रायते सत्रा विच्, यथा द्र० अंशुशब्दः। "सत्रा कलर्हिस्थ्यम्"। सदागति-धु-११०७-(शे.१००)-५वन, वायु. सत्रिन्-५-७३४-६मेशा हान सपना२, ५२४ी. द्र० अनिलशब्दः । - गृहपति । सदातन-.--१४५३-(शि.१२८)-शाश्वत, नित्य. * सीदन्त्यस्मिन् सत्र गृहं सर्वदादानं च, द्र० अनश्वरशब्दः । तदस्यास्तीति सत्री। सदादान-पु-१७७-(शे. १३५)-dन्द्र ने साथी. सत्वर-न-१४७०-सही. द्र० अभ्रमातङ्गवादः। द्र० अविलम्बितशब्दः । सदानारा-स्त्री-१०८५-४२ताया नही. * सह त्वरया वतेते इति सत्वरम् । 0 करतोया। सत्वर-न.-१५३०-४४ी, जताया. * सदा नीरमस्यामिति मदानीग। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544