Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 441
________________ प्रक्रियाकोशः ७३१ संस्कृत * सवेजनं संवेगः । संश्लेष-.-१५०७ -आसिगन ४२ते. सवेश-पु--३१३- निती , 4. द्र० अङ्कपालीशब्दः । द्र० तन्द्राशब्दः । * संश्लेषणं संलपः। * संविशतीन्द्रियाण्योति सचशः । संवेशन-.--',३७ - युन, आम1. संसक्त-न.--१४५१-साथे सागेन, सांत। रक्षित. द्र० कामकेलिशब्दः । द्र० अनन्तरशब्दः। * संविशन्त्यङगान्यति स वशनम् । * संगजति स्मेति संसक्तम् । संव्यान-न.--६७१ - वस्त्र, 3114 पत्र. संसक्त-न.--१४७१-निरत२, निप, अयम. [] प्रच्छादन, प्रावरण, उत्तरी यक । ट्र. अजलशब्दः । * संबीयतेऽननेति सध्यानम् । * संत्रजति स्मेति संसक्तम् । सशप्तक-७९५-युद्ध या पाछ। नदिना२. | संसद-स्त्री-४८१-समा. युद्धानिवर्तिन । द्र० आस्थाशब्दः । * संशपन्ति, पलायमानान् सशपथं युद्ध्यन्ते वा * संभ्य सीदन्त्यस्यां इति संसत्, संपदादित्वात् संशप्ताः, के संशप्तकाः । क्विम् । सशय-.-१३७५ २ सय. संसरण- १८-२० भाग ।। संदेह, प्रापर, आरका, चिचिकित्सा । ___ * गशयनं संशयः, समन्ततः शने आत्मा * सम्यक् मन्त्यति संसरण । स्मिन्निति वा । (संसारिन)-५-१३६६-संसारी . संशयानामसम्भव-पु-६६-संदेड विनानानु. द्र० असुमत्शब्दः। ની વાણીને ૧૬ ગુણ. संसिद्धि-स्त्री-१३७७-२५३५, २वमा. * संशयानामसम्भवोऽसन्दिग्धत्वम् । द्र० आत्मनशब्दः । संशयालु --४४५--संशयाना, Als. * मंसिद्ध्यत्यनया इति संसिद्धिः । 0संशयित, (सांशयिक शि.31] । सस्कार-पु-१३७३-पूना सा, वासना. * संशयशीलः संशयालः, "शीङ"-1५।३७।। [] वासना, भावना । इत्यालुः, सांशयिकोऽपि । * मंस्क्रियतऽनेनेति संस्कारः। संशयितृ---४४५-संशयवाना, शास. सस्कारवर्जित-५-८,४-२४२४ीन यात्मा [संशयालु, शांशयिक शित। बात्या सशित 1.--१४९१-सारी शत निश्रित ये. * संस्कारोऽवोपनयनं रोन वर्जितः । [ सुनिश्चित । संस्कारवत्त्व---६,--सरतादि सावी , * संश्यति स्मेति संशितम्। પ્રભુની વાણીનો ૩૫ કીકી પહેલે ગુણ. संश्रव-पु-२०८-२वीज२, २ २ . * संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् । ___ ट्र० अङ्गीकारशब्दः । संस्कृत-धु-३४५-शस्त्र हि तत्वाना २१२७२१. संश्रुत-न.-१४८९-२वारे. 0 व्युत्पन्न, प्रहत, क्षुण्ण। द्र० अङ्गीकृतशब्दः । * शास्त्रादिना संस्क्रियते स्मेति संस्कृतः । * संश्रयते स्मति संश्रुतम् । (संस्कृत)---२८५-सत मापा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544