________________
प्रक्रियाकोशः
७३१
संस्कृत
* सवेजनं संवेगः ।
संश्लेष-.-१५०७ -आसिगन ४२ते. सवेश-पु--३१३- निती , 4.
द्र० अङ्कपालीशब्दः । द्र० तन्द्राशब्दः ।
* संश्लेषणं संलपः। * संविशतीन्द्रियाण्योति सचशः । संवेशन-.--',३७ - युन, आम1.
संसक्त-न.--१४५१-साथे सागेन, सांत। रक्षित. द्र० कामकेलिशब्दः ।
द्र० अनन्तरशब्दः। * संविशन्त्यङगान्यति स वशनम् ।
* संगजति स्मेति संसक्तम् । संव्यान-न.--६७१ - वस्त्र, 3114 पत्र. संसक्त-न.--१४७१-निरत२, निप, अयम. [] प्रच्छादन, प्रावरण, उत्तरी यक ।
ट्र. अजलशब्दः । * संबीयतेऽननेति सध्यानम् ।
* संत्रजति स्मेति संसक्तम् । सशप्तक-७९५-युद्ध या पाछ। नदिना२. | संसद-स्त्री-४८१-समा. युद्धानिवर्तिन ।
द्र० आस्थाशब्दः । * संशपन्ति, पलायमानान् सशपथं युद्ध्यन्ते वा * संभ्य सीदन्त्यस्यां इति संसत्, संपदादित्वात् संशप्ताः, के संशप्तकाः ।
क्विम् । सशय-.-१३७५ २ सय.
संसरण- १८-२० भाग ।। संदेह, प्रापर, आरका, चिचिकित्सा । ___ * गशयनं संशयः, समन्ततः शने आत्मा
* सम्यक् मन्त्यति संसरण । स्मिन्निति वा ।
(संसारिन)-५-१३६६-संसारी . संशयानामसम्भव-पु-६६-संदेड विनानानु. द्र० असुमत्शब्दः। ની વાણીને ૧૬ ગુણ.
संसिद्धि-स्त्री-१३७७-२५३५, २वमा. * संशयानामसम्भवोऽसन्दिग्धत्वम् ।
द्र० आत्मनशब्दः । संशयालु --४४५--संशयाना, Als.
* मंसिद्ध्यत्यनया इति संसिद्धिः । 0संशयित, (सांशयिक शि.31] ।
सस्कार-पु-१३७३-पूना सा, वासना. * संशयशीलः संशयालः, "शीङ"-1५।३७।।
[] वासना, भावना । इत्यालुः, सांशयिकोऽपि ।
* मंस्क्रियतऽनेनेति संस्कारः। संशयितृ---४४५-संशयवाना, शास.
सस्कारवर्जित-५-८,४-२४२४ीन यात्मा [संशयालु, शांशयिक शित।
बात्या सशित 1.--१४९१-सारी शत निश्रित ये.
* संस्कारोऽवोपनयनं रोन वर्जितः । [ सुनिश्चित ।
संस्कारवत्त्व---६,--सरतादि सावी , * संश्यति स्मेति संशितम्।
પ્રભુની વાણીનો ૩૫ કીકી પહેલે ગુણ. संश्रव-पु-२०८-२वीज२, २ २ .
* संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् । ___ ट्र० अङ्गीकारशब्दः ।
संस्कृत-धु-३४५-शस्त्र हि तत्वाना २१२७२१. संश्रुत-न.-१४८९-२वारे.
0 व्युत्पन्न, प्रहत, क्षुण्ण। द्र० अङ्गीकृतशब्दः ।
* शास्त्रादिना संस्क्रियते स्मेति संस्कृतः । * संश्रयते स्मति संश्रुतम् ।
(संस्कृत)---२८५-सत मापा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org