________________
संस्तर
अभिधानव्युत्पत्ति
संस्तर-५-६८२--५i वगैरेनी शय्या.
10 खस्तर, (प्रस्तर-शि.५४] ।
* समन्तातयते इति संस्तरः, पल्लवादिरचिता शय्या, प्रस्तरोऽपि । संस्तर-पु-८२०-य.
द्र० अध्वरशब्द: ।
ॐ संस्तीयन्ते दर्भा अत्रेति संस्तरः, "पुंनाम्नि-' ॥५।३।१३०॥ इति घः । संस्तव-पु-१५१३-परिचय, मेगा .
परिचय । * संगतं स्तवनमिति संस्तवः । संस्त्याय----९९१-५२.
ट्र० अगारशब्दः ।
* संस्त्यायन्त्यति संस्त्यायः । संस्था-स्त्री-३२३-मृत्यु.
5. अत्ययशब्दः ।
* संस्थानं संस्था । संस्था-स्त्री-७४४-मर्याहा, ન્યાયમાગમાં | રહેવું તે.
0 मर्यादा, धारणा, स्थिति ।
* संतिष्ठतेऽनया इति संस्था । संस्थान-.-९८६-चोर, या२२२ता से थाय तेयु स्थान.
[ चतुष्पथ, चतुष्क ।
* तिष्ठन्तेऽत्रेति संस्थानम् । संस्थान--.-१५१६-मा१२, अवयवाना श्यना.
संनिवेश । * संस्थितिः संस्थानम् । संस्थित-धु-३७३-भरेसा, भृत्यु .
द्र० उपगतशब्दः ।
* संतिष्ठते स्मेति सांस्थितः । संस्फेट-धु-७९९-(शि. ७०)-यु६, 4.
द्र० अनीकशब्दः ।
संस्फोट-५-७९६-युद्ध, 0.
द्र० अनीकशब्दः ।
* संस्फुटन्यत्र कातर हृदयानि इति सांस्फोटः, संस्फेट इत्यन्ये, संफेट इति भरतः । स हत-न. १४७२-भप्यूत गांधी, ६, संघया.
- हदसन्धि ।
* संहन्यते इनि संहतम् । संहतल-पु.-५९६-शि.४७)-सा अनसभागा બંને હાથની હથેળી ભેગી કરવી તે.
0 सिंहतल । सहति-स्त्री- १४११-सभूर, समुदाय,
द्र० उत्करशब्दः ।
* सहननं संहतिः । सहनन--.-५६३-शरी२.
द्र० अङ्गशब्दः ।
* सहन्यते ङ्गान्योति सहननम् । सह-५-१५१५-१६२३१४, २५था.
। स्पर्दा, [सवर्ष शि. 138] ।
हर्षणं संहप':, संघर्षाऽपि । संहार-धु-१६१-५२५31, क्षय,
द्र० कल्पशब्दः ।
* संहियते प्रलीयते क्षीयते जगदम्रोति संहारः। सहूति-स्त्री-२६१-या ४२सो पोस२.
0 (सदृशाह्वया) । * संभूय ह्वान संहतिः, सदृशाह्वया इति भागुरिः । सकल--.-१४३३-समस्त, मधु
द्र० अखण्डशब्दः ।
* सह कलाभिर्भागवतते इति सकलम् । सकृप्रज-धु-१३२१-आग...
द्र० अन्यभृतशब्दः ।
* सकृदेकवार प्रजायते इति सकृत्प्रजः, सकुत् प्रजाऽपत्यमस्य वा। सक्तु-धु-.--४०१-धातु यूष्णु, साथवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org