________________
प्रक्रियाकोशः
धानाचूर्ण' ।
* पचिसेचने, सच्यन्त इति सक्तवः, पुंक्लीबलिङ्गः, एकवचनान्तोऽप्ययम्, "कृतिकस्यमि-" ( उणा - ७७३ ) इति तुन् ।
सक्तुक-पु- १९९८-वनस्पतिजन्य स्थावर विष. द्र० अङ्कोल्लसारशब्दः ।
* सक्तुप्रतिकृतिः सक्तुकः, सक्तुवच्चूर्णभवन
त्वात् ।
सक्थि- 1. - ६१३-साथण.
उरु ।
* सजति मसिन इति सक्थि क्लीबलिङ्गः, “वीराज्य-" ( उणा - ६६९) इति कित् श्रिः ।
सखि - ५ - ९ (प.) - मित्रवाय शब्द मनावनार शह
हात वायुसण.
समि-५- ७३० - मित्र. ० मित्रशब्दः ।
* सनोति मनति वा सखा ( उणा - ६२५) इति खिः । सखी-स्त्री-५२९-साहेली, सडयरी. वयस्था, आलि, सनीची ।
"सनेडलिः”
* सनुते इति सखी, “सनेईखिः”-(उणा६२५) "नारीसखी - " || २/४१७६ || इति ङीः । सख्य-न.-७३०-भित्रायारी, दोस्ती. द्र० अजयशब्दः ।
* सख्युर्भावः कर्म वा सख्यं "सस्विवणिग्दृताद्- " ||७|११६३ || इति यः ।
सगर-न. - ६९२ - जीन यवती.
सुमित्रम् |
* सहते सर्व मिति सगरः, "जटर-" (उणा४०३ ) इत्यरे निपात्यते । सगर्भ-५-५५१- सगोलार्ध
द्र० भ्रातृशब्द: 1
Jain Education International
७३३
सङ्कल्प
* समानो गर्भोऽस्येति सगर्भः "समानस्य"||३|२| १४९ || इति सभावः “सगर्भ्यः" इत्यमरः । समय-५ -५५१- (शि. ४४ ) - गोलाई. ० भ्रातृशब्दः ।
सगोत्र - ५ - ५६१-२वन, गोनो भी. द्र० ज्ञातिशब्दः ।
* समानं गोत्रमस्येति सगोत्रः “समानस्य धर्मादिपु " ||३|२|१४९|| इति सभावः । सग्धि - स्त्री - ४२५-साथै भते. सहभोजन ।
जग्धिर्भोजन सग्धिः स्त्रीलिङ्गः,
* सह
पोदरादित्वात् ।
सङ्कट-५ - १५०४- गीरही, सांउड
[ सम्बाध ।
* संकीर्णः संकटः संप्रान्नः -- ७११११२५॥ इति कटः ।
सङ्कथा-स्त्री-२७५- परस्पर न्यायपूर्व वात કરવી તે.
[ संप |
* संमुखं कथनं संकथा “भीपिभूषि- "
||५|३|१०९ || इत्यङ |
सङ्कर--५-१०२६- यश, पूले.
अवकर |
* समु कीर्यतेऽसौ इति सङ्करः । सङ्कर्षण - पु - २२४ -- देव.
द्र० अच्युताग्रजशब्दः | * संपति यमुनामिति संकपणः । सङकलित-५ - १४८५ - सखा संग्रह उरेल.
संगड |
* संकल्यते स्मेति संकलितः । सङ्कल्प - ५ -- २२९ - अमनी योनि, उत्पत्ति. सङ्कल्प-पु-१३७०-मननो व्यापार, निश्चय,
अतिज्ञा.
For Private & Personal Use Only
www.jainelibrary.org