________________
सङ्कल्पयोनि
अभिधानव्युत्पत्ति1 [विकल्प -A. १२४] ।
संक्रन्दन-पु-१७१-४-. * संकल्पनं संकल्पः मनसो व्यापारः, विकल्यो- द्र० अच्युताग्रजशब्दः। ऽपि ।
* संक्रन्दयत्यरित्रीः इति संक्रन्दनः । (सङ्कल्पयोनि)---२२९-मदेव.
सक्रम---.--१५१७-विभा. 5. अगजशब्दः ।।
- संक्राम, दुर्गसंचर । सङ्कसुक -४३७-२अस्थिर, ३५१, नित्य. * संक्रामन्त्यनेनेति संक्रमः “मो कमि-"। 1 अस्थिर ।
।४।३॥५५॥इति वृद्धिनिषेधः पुक्लीयलिङ्गोऽयम् । संकसतीति संकमुका, “मविभ्यां कसे:"- | संक्राम-'--.-१५१७-१४- भा. (उणा-५२) इत्युकः ।
संक्रम, दुर्गसचर । सङ्काश--१४६२--समान, तु५.
* सामन्त्यननति संक्रामः, पत्रि बाहुलकाद् द्र. उपमाशदः।
वृद्धिः । * संकाशते इति संकाशः यथा
संक्षेप-५-१४३२- १५, . काशसंकाशाः कसाः ।
1] समास, समाहार, संग्रह । सहीण---...-१४७२- न्याय, स .
* संक्षेपणमिति संक्षिपः । ।। सकुट, आकुट, कीर्ण, आकाण ।
सङख्य-..-'-७९.६.यु. : कार्यते इति सङ्कीर्णम् ।
द्र० अनीकान्दः । सङकुचित--.--११२९-०५ये पु५.
* संचक्षतेऽत्र सङ्खयं पुकली बलिङ्गः, 'चक्षा 0 निद्राण, मीलित, मुद्रित ।
वाचि" |४|४|४|| इति ख्यादेशः । * संकोचति स्मेति संकुचितम् ।
सङख्या-स्त्री-८७२-,, ए] आसिया. सङकुल-4.-२६':-पूर्वा५२ १ि३६ वयन.
सङख्या-श्री-१३७३-या, मिया२०१६. [] क्लिष्ट ।
चर्चा, विचारणा । * संकुलं अन्योऽन्यविरुद्धम् । यथा“अन्धो मणिमुपाविध्यद्, तमनगुलिंगसदत् ।
* सङ्ख्यानं सङ्ख्या "असर्गादातः" ।।५।३।
११०॥ इत्यङ । नमग्रीवः प्रत्यमुञ्चत् , तमजिह्वाऽभ्यपूजयत् ॥" सकुल-.--१४७२-योसाय, सां, व्यात.
सङख्यावत्-धु-३४२- विद्वान, ५डित. 1] सङकीर्ण, आकुल, कीर्ण, आकीर्ण ।
द्र, अभिरूपशब्दः । * संकोलति निरन्तरीभवतीति सङकुलम् ।
* सम्यक ख्यानं ज्ञानं अस्त्वस्यति संख्यावान , सङ्कोच-न.-६४५--(शि. ५१)-३१२.
यद्वा सख्या विचारणा गणना वा । द्र० कश्मीर जन्मन् शब्दः ।
सङख्येय--.-८७२- य ते. सङ्कोचपिशुन-न.६४५-४१२.
गण्य, गणेय, (गणनीय) । ट्र० कश्मीरजन्मन्शन्दः ।
* सत्यायते इति संख्येयम् । * संकोचस्य पिगुनं सूचकं संकोचपिशुनं, सङ्ग----१५०८-सयोग, मा. संकोचं पिशुनं चेति द्रयमऽपि ।
मेलक, सङ्गम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org