SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७३५ सज्ज * मजनं सङ्गः । संग्राम-पु.-७९६-युद्ध. सङ्गत-1.-२६८-युतिवाणु पयन. ट्र० अनीकशब्दः । हृदयङ्गम । * सङग्रामयन्तेऽत्रेति सङ्ग्रामः । * संगच्छते स्मेति सङ्गतम् । मङग्राह-पु-५९७ मही. सहत-.-७३१-मित्रता, होती. 0 मुष्टि, मुस्तु, मुचुटी, (मुचुटि) । द्र० अजयशब्दः । * संगृह्यते इति गङग्राहः, "समो मुण्टौ" * मंगमनं मंगतम् । ॥५॥३८॥ इति घन । मङ्गम-:-.-१५०८-सयोग, मात्र सड़ग्राह---७८४-सनी म. [] मलक, मङ्ग । * मंगृह्यतऽनेनेति सङग्राहः, “गो माटो" मंगमनं मंगमः पुक्ली बलिङ्गः । ॥५।३।५८।। इति पत्र । सङ्गर--२७८-२३२, प्रतिजा. सङ्घ--१४१२-समुदाय. ट्र० अङ्गीकारवान्दः । 7 मार्थ । * संगणं मगरः । * महन्यते इति मयः, “नियोद्धमय"--1॥५॥ सङ्गर-धु-७९८-यु. ।३।३६। इत्यति साधुः, यथा श्रमणादिश्चतुर्विधः ट्र० अनीकशब्दः । मयः, मनसङ्याधुपचाराद् । * महिरले मंगृगन्ति वाऽनेति मगरः । सहचाग्नि -५-१३ ४४-४२०, मा सङ्गीत-....२.७९. सात, नय. द्र. अनिमिषशब्दः। * मय गायन स्मिन्निति संगीतम । * संबन चरनीति सड्मचारी । सङ्गीण न.-१४८९ -२१॥२४, प्रनिता ४३३. सडघजीविन-1-४८०-सहाय साथी - द्र० अङ्गीकृतशब्दः ।। જીવિકા ચલાવનાર, * मगीर्यते स्मृति मंगीगम । वातीन । सङगप्त-५-२३४-६, सुगत. * गवन जीवनीति सङधजीविनः । ट्र अद्रयशब्दः । सयप-पु-१५१, (शि. (38) PAL, ५२२११२ * सम्पग गुप्तः महगुप्तः, योगिनामगम्यत्वात ।। संगढ----१८८५-२सवाणा प्रदेस. महप', स्पर्धा । [] मकलित । मयात--१४११-समय. ___ म गुह्यते स्गति संगदः । द्र० उत्करशब्दः । संग्रह-४-२५७-- विशेषन संपद * महन्यते इति मधातः । [] ममाहति । सचिव-५-७१९-आभास मन्त्री. * मगृह्यन्ते वाच्यविरोषा अनेनेनि मंग्रहः । ट्रक अमात्यगन्दः । संग्रह--१४३२-सक्षेप, सवते. * मचने धिया नमवैनि मन्धिवः, “पटिमग्निः" 1.] ममाम, ममाहार, मक्षेप । (रणा-१.२२) इति । संग्रहणं मग्रहः । | सन्ज- १६.-"त२३ , २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy