________________
सज्जन
अभिधानव्युत्पत्ति
द्र० कङ्कटशब्दः ।
0 मंजु, युतजानु । * सज्जते इति सज्जः, सन् जायते वा “क्व- सशप्ति-स्त्री-३७१-दिसा. चित्" ॥५॥१११७१॥ इति डः ।
द्र० अपासनदशब्दः । सज्जन-५-३७९-सारी माणस.
* म'ज्ञानं सज्ञप्तिः, “सातिहेति"-1॥५॥३।९४॥ 0 साधु, सभ्य, आय ।
इति क्तिः । * सत् शोभन जनयतीति सज्जनः, संन्यासी
सज्ञा-स्त्री-२६०-लाम. जन चेति वा सज्जनः ।
द्र० अभिख्याशब्दः । सज्जन-.--७४९-युद्ध भाटे सैन्यनी २थापना.
* संज्ञायतेऽनया इति सजा । 0 उपरक्षण ।
सञ्ज-५-४५६-नेयेका दीयवाणी. * सत शोभनं जन्यतेऽनेनेति सज्जनम् , सज्य
मज्ञ, युतजानु । तेऽनेन वा ।
* मङ्गले जानुनी अस्पति सः । सज्जित-पु-१२२१- यु४५ माटे तैयार ४३वो सी. |
सज्वर-५-११०२...24नि सवयी 0 कल्पित ।
થતી પીડા. ... * युद्धाय सज्ज्यते प्रगुगीक्रियते स्मेति सजितः ।।
10 मताप । सञ्चय--१४१२-समुदाय, सो.
* सज्वरयतीति मज्वरः । द्र० उत्करशन्दः ।
सटा-खी-८१६ --21-(शनी !). * मचायते इति मंचयः ।
| जटा। सञ्च र-.-,६३-शरी२.
* मन्यते इति मटा, "नमितनि"-(उणा२८ अङ्गशब्दः ।
१३०) इति टो न लुक च. "जटमड्याते" "पट * मंचरत्यनेनेति मंचरः, 'गोचरमचर"-11५।
अवयवे' इत्यन योर्वाऽन् । ३।१३१॥ इति घः।
सण्डीन-न.--१३१८-१वानी जिया, ते. सञ्चारिका-स्त्री-५२१-४ना, ७ श्री.
10 प्रडीन, उडीन, इयन, नभोगति । 0 दूती।
* माडीयते इति गण्डीनम् । * संचारयति मदेशं प्रापयति मंचारिका । | सत्-धु-३४२-विहान ५ सित.
ट्र० अभिम् पशब्दः । सञ्चारिन्--२९५-गाराहि २स ने मानव એક ભાવ, વ્યભિચારી ભાવ.
* अस्तीति मन् विद्यमान उत्तम इत्यर्थः, अन्ये 0 (व्यभिचारिन्) ।
गल्याः ।
सतत--.-१४७१-निरत२, अयम. * मंचरन्ति न सततमवतिष्ठन्त इति संचालित
द्र० अजनशब्दः । व्यभिचारिणः ।
* स तन्यते इति सततम , “ममस्तत हिते वा" सजवन--1.-९९२-यो ५२.
॥३।२।१३९।। इति सभावः । [] चतु:शाल ।
सतत्व-.-१३०७-२१३५, २वभाव. मजवले ति सजवनम् । .
ट्र० आत्मनशब्दः । सज्ञ---४५६-येक्षा दीवाना
* मह तदभावेन वर्तते इति सतत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org