SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७३७ सत्यापन सती-२०४-स्त्री-पाती. - सुपथिन् , अतिपथिन् । ट्र० अद्रिजाशब्दः। * संश्रासो पन्थाश्च सत्पथः । * सतीति पुत्रजन्मनि दक्षपुत्रीत्वे नाम, दक्षः | सत्य न.-२६४-सायु. जेतिवत्, यद् वामनपुराणे द्र० ऋतशब्दः। "ब्रह्मस्त्वया समाख्याता, मृता दक्षात्मजा सती। * सति साधु सत्यम् । सा जाता हिमवत्पुत्री स्येवं मे वस्तुमईसि ॥" सत्यकार-y-८७२-रीवा भाटे नीअरेस सत्यशीलत्वात् सती। બહાનું આપવું તે. सती-स्त्री---५२८-सतीस्त्री. 0 सत्यापन, सत्याकृति । D पतिव्रता, एकपत्नी, सुचरित्रा, साची । * सत्यस्य करणं सत्यङ्कारः, "सत्यागदाऽस्तोः * अस्ति नित्यं भर्तृ भक्ता सती। कारेः ॥३।२।११२।। इति मोऽन्तः । सती-स्त्री-१०५५-५८४४1. सत्यप्रवाद--.-२४७--१४ यू ! द्र० आदकीशब्दः। नाभ. * अस्तीति सती। * सत्यं संयमः, सत्यवचन वा, तत् सभेद सतीनक--११७०-वटा!. सप्रतिपक्ष च यत् प्रबदति तत् सत्यप्रवादम् । द्र० कलायशब्दः । सत्यवती-स्त्री-८४७-व्यास पिनी भाता. * सीदन्त्यनेनेति सतीनः, "दिननग्न-'' द्र० गन्धमालिकाशब्दः । (णा-२६८) इति साधुः, के सतीनकः, सातीनोऽपि । * सत्यमस्त्यस्याः इति सत्यवती । शेपश्चात्रसतीर्थ्य-- ७९---३माई, सध्यायी. "सत्यवत्यां गन्धवती । मत्स्योदरी ।।" इति । 0 एकगुरु । सत्यसङ्गर- न.-धु-१९०-(शे.४०)-भुमेश्व * तरन्त्यनेन विद्याम्भोधिमिति तीर्थ गुरुः, ट्र० इच्छावसुशन्दः। समाने तीर्थ वसन्तीति सतीर्थाः, “सतीर्थ्य:" ॥६। सत्याकृति-वी-८७२-परीक्षा माटे न रेखा, ४।७८॥ इति यान्तो निपात्यते । पार्नु मापते. सत्तम-.-१४३९-श्रेष्ठा अतिशय, उत्तम. - सत्यापन, सत्यङ्कार । " श्रेयस, अष्ट, पुष्कल, 'अतियोभन' । * सत्यस्य करण "सत्यादशपथे" ॥ २॥ * अतिशयेन सदिति सत्तमम्, “प्रकाप्टे तमप्" १४३।। इति हाचि क्तौ च सत्याकृतिः । ॥७॥३५॥ सत्याग्नि-पु-१२३-(२.१८)-मात्य ऋषि. सत्व-न-धु-१३६६-संसारी०१, प्राणी. द्र. अगस्तिशब्दः । द्र० असुमत्शब्दः। * सीदतीति सत्वं पुंक्लीयलिङ्गः। सत्यानृत-न-८६७-पार. सत्वप्रधानता-श्री-७१-सासवाणा वायी, प्रभुनी 0 वाणिज्य, वाणिज्य । વાણીને ૩૫ પીકી ૩૨ મોગુણ. * किञ्चित् सत्यं किञ्चिदसत्यं सत्यानृतम् । * सत्वप्रधानता साहसोपेतता । सत्यापन--.-८७१-परीहा भाटेनाशने सत्पथ-y-९८४-साभार्ग. બહાનું આપવું તે, अ. ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy