________________
प्रक्रियाकोशः
७३७
सत्यापन
सती-२०४-स्त्री-पाती.
- सुपथिन् , अतिपथिन् । ट्र० अद्रिजाशब्दः।
* संश्रासो पन्थाश्च सत्पथः । * सतीति पुत्रजन्मनि दक्षपुत्रीत्वे नाम, दक्षः | सत्य न.-२६४-सायु. जेतिवत्, यद् वामनपुराणे
द्र० ऋतशब्दः। "ब्रह्मस्त्वया समाख्याता, मृता दक्षात्मजा सती।
* सति साधु सत्यम् । सा जाता हिमवत्पुत्री स्येवं मे वस्तुमईसि ॥"
सत्यकार-y-८७२-रीवा भाटे नीअरेस सत्यशीलत्वात् सती।
બહાનું આપવું તે. सती-स्त्री---५२८-सतीस्त्री.
0 सत्यापन, सत्याकृति । D पतिव्रता, एकपत्नी, सुचरित्रा, साची ।
* सत्यस्य करणं सत्यङ्कारः, "सत्यागदाऽस्तोः * अस्ति नित्यं भर्तृ भक्ता सती।
कारेः ॥३।२।११२।। इति मोऽन्तः । सती-स्त्री-१०५५-५८४४1.
सत्यप्रवाद--.-२४७--१४ यू ! द्र० आदकीशब्दः।
नाभ. * अस्तीति सती।
* सत्यं संयमः, सत्यवचन वा, तत् सभेद सतीनक--११७०-वटा!.
सप्रतिपक्ष च यत् प्रबदति तत् सत्यप्रवादम् । द्र० कलायशब्दः ।
सत्यवती-स्त्री-८४७-व्यास पिनी भाता. * सीदन्त्यनेनेति सतीनः, "दिननग्न-'' द्र० गन्धमालिकाशब्दः । (णा-२६८) इति साधुः, के सतीनकः, सातीनोऽपि ।
* सत्यमस्त्यस्याः इति सत्यवती । शेपश्चात्रसतीर्थ्य-- ७९---३माई, सध्यायी.
"सत्यवत्यां गन्धवती । मत्स्योदरी ।।" इति । 0 एकगुरु ।
सत्यसङ्गर- न.-धु-१९०-(शे.४०)-भुमेश्व * तरन्त्यनेन विद्याम्भोधिमिति तीर्थ गुरुः,
ट्र० इच्छावसुशन्दः। समाने तीर्थ वसन्तीति सतीर्थाः, “सतीर्थ्य:" ॥६।
सत्याकृति-वी-८७२-परीक्षा माटे न रेखा, ४।७८॥ इति यान्तो निपात्यते ।
पार्नु मापते. सत्तम-.-१४३९-श्रेष्ठा अतिशय, उत्तम.
- सत्यापन, सत्यङ्कार । " श्रेयस, अष्ट, पुष्कल, 'अतियोभन' ।
* सत्यस्य करण "सत्यादशपथे" ॥ २॥ * अतिशयेन सदिति सत्तमम्, “प्रकाप्टे तमप्"
१४३।। इति हाचि क्तौ च सत्याकृतिः । ॥७॥३५॥
सत्याग्नि-पु-१२३-(२.१८)-मात्य ऋषि. सत्व-न-धु-१३६६-संसारी०१, प्राणी.
द्र. अगस्तिशब्दः । द्र० असुमत्शब्दः। * सीदतीति सत्वं पुंक्लीयलिङ्गः।
सत्यानृत-न-८६७-पार. सत्वप्रधानता-श्री-७१-सासवाणा वायी, प्रभुनी
0 वाणिज्य, वाणिज्य । વાણીને ૩૫ પીકી ૩૨ મોગુણ.
* किञ्चित् सत्यं किञ्चिदसत्यं सत्यानृतम् । * सत्वप्रधानता साहसोपेतता ।
सत्यापन--.-८७१-परीहा भाटेनाशने सत्पथ-y-९८४-साभार्ग.
બહાનું આપવું તે, अ. ९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org