Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 444
________________ सङ्कल्पयोनि अभिधानव्युत्पत्ति1 [विकल्प -A. १२४] । संक्रन्दन-पु-१७१-४-. * संकल्पनं संकल्पः मनसो व्यापारः, विकल्यो- द्र० अच्युताग्रजशब्दः। ऽपि । * संक्रन्दयत्यरित्रीः इति संक्रन्दनः । (सङ्कल्पयोनि)---२२९-मदेव. सक्रम---.--१५१७-विभा. 5. अगजशब्दः ।। - संक्राम, दुर्गसंचर । सङ्कसुक -४३७-२अस्थिर, ३५१, नित्य. * संक्रामन्त्यनेनेति संक्रमः “मो कमि-"। 1 अस्थिर । ।४।३॥५५॥इति वृद्धिनिषेधः पुक्लीयलिङ्गोऽयम् । संकसतीति संकमुका, “मविभ्यां कसे:"- | संक्राम-'--.-१५१७-१४- भा. (उणा-५२) इत्युकः । संक्रम, दुर्गसचर । सङ्काश--१४६२--समान, तु५. * सामन्त्यननति संक्रामः, पत्रि बाहुलकाद् द्र. उपमाशदः। वृद्धिः । * संकाशते इति संकाशः यथा संक्षेप-५-१४३२- १५, . काशसंकाशाः कसाः । 1] समास, समाहार, संग्रह । सहीण---...-१४७२- न्याय, स . * संक्षेपणमिति संक्षिपः । ।। सकुट, आकुट, कीर्ण, आकाण । सङख्य-..-'-७९.६.यु. : कार्यते इति सङ्कीर्णम् । द्र० अनीकान्दः । सङकुचित--.--११२९-०५ये पु५. * संचक्षतेऽत्र सङ्खयं पुकली बलिङ्गः, 'चक्षा 0 निद्राण, मीलित, मुद्रित । वाचि" |४|४|४|| इति ख्यादेशः । * संकोचति स्मेति संकुचितम् । सङख्या-स्त्री-८७२-,, ए] आसिया. सङकुल-4.-२६':-पूर्वा५२ १ि३६ वयन. सङख्या-श्री-१३७३-या, मिया२०१६. [] क्लिष्ट । चर्चा, विचारणा । * संकुलं अन्योऽन्यविरुद्धम् । यथा“अन्धो मणिमुपाविध्यद्, तमनगुलिंगसदत् । * सङ्ख्यानं सङ्ख्या "असर्गादातः" ।।५।३। ११०॥ इत्यङ । नमग्रीवः प्रत्यमुञ्चत् , तमजिह्वाऽभ्यपूजयत् ॥" सकुल-.--१४७२-योसाय, सां, व्यात. सङख्यावत्-धु-३४२- विद्वान, ५डित. 1] सङकीर्ण, आकुल, कीर्ण, आकीर्ण । द्र, अभिरूपशब्दः । * संकोलति निरन्तरीभवतीति सङकुलम् । * सम्यक ख्यानं ज्ञानं अस्त्वस्यति संख्यावान , सङ्कोच-न.-६४५--(शि. ५१)-३१२. यद्वा सख्या विचारणा गणना वा । द्र० कश्मीर जन्मन् शब्दः । सङख्येय--.-८७२- य ते. सङ्कोचपिशुन-न.६४५-४१२. गण्य, गणेय, (गणनीय) । ट्र० कश्मीरजन्मन्शन्दः । * सत्यायते इति संख्येयम् । * संकोचस्य पिगुनं सूचकं संकोचपिशुनं, सङ्ग----१५०८-सयोग, मा. संकोचं पिशुनं चेति द्रयमऽपि । मेलक, सङ्गम । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544