Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
७२५
श्वम्
* श्लिष्यति हृदयादी इनि श्लेष्मा “मन्"
* श्ववतीति श्वा "वन्मातरि"-(उणा-९०२) (उणा-९११) इति मन् ।
इत्यनि निपात्यते । शेषधात्र- "शुनि क्रोधी रसापायी, श्लेष्मल-यु-४६०-५म, नो ३०ी. शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विट्, लेग्मण, कफिन् ।
कृतज्ञो भलहश्वसः ॥ दीघनादः पुरोगामी, *लेमा अस्त्यस्यति लामल:, सिध्मादित्वाल्लः ।
स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्रामभृगश्चन्द्र
महोऽपिच ॥" प्रलेष्मातक-धु-११४४-मोटी ja. 0 शेलु 'सेलु'।
श्वपच--९३३-यांस
द्र० अन्तावसायिनशब्दः । * श्लिष्यति कफोस्मात् इति श्लेष्मातकः, "ले
* श्वानं पचतीति नपचः, लिहादित्वादच । प्मातक"- (उणा-८३) इत्यातके निपात्यते, श्लेष्माणम
श्वभ्र न.-१३६४--छिद्र, यि, या३'. ततीति वा ।
द्र० अगाधशब्दः । श्लोक-पु-२७३-५१, ४ाति'.
*श्व यतीति बभ्र "खुरक्षुर"-उणा-३९६) इति द्र० अभिख्याशब्दः ।
रे निपात्यते, श्वभिर्धान्तमिति वा । * श्लोक्यते इति लोकः ।
'श्वभ्र'--.-१३६४- ३. श्वश्रयस-1...८६-४च्या, शुल.
द्र० अगाधशब्दः । ट्र. कल्याणशब्दः।
श्वयथु-यु-४६८-सोले. * शोमन श्रेयः श्वःश्रेयसं, आगामि यो
1 शोथ, शोफ । या "निसश्च श्रेयसः" ||३।१२२॥ इत्यत्समा
* वयनि अनेनेति श्वयथुः, पुलिङ्गः, द्वित्वादथुः । सान्तः ।
श्वशुर--.५९-५ पतिता पिता, २१स।. श्वजीविका-स्त्री-८६६--सेवा, यारी.
* मुशोभनमश्नुते, अनाति वा श्वमुरः, “वगु. 0 सेवावृत्ति, (सेवा) ।
रकुकुन्दर" (उणा-४२६) इत्युरे निपात्यते । ** गुन इव जीविका वृत्तिः परपिण्डोपजीवि- श्वशुर-धु-५६०--सासु सस। ने. त्वादधमेत्यर्थः ।
वश्चमुर । श्वदंष्ट्रा-२त्री-११५६-५३.
___* श्वगुरश्च अश्रुश्च द्वौ "श्वश्रूरः श्वगुभ्यां वा" द्र० गोक्षुरशब्दः ।
॥३।१।१२३।। इत्येकशेपः । * शुनो दंष्ट्रव श्वद ट्रा, संज्ञाशब्दत्वात् "शुनः” । श्वश्र-स्त्री-५५९-पति पत्नी नी माता, सासु. ॥३।२।९।। इति दीर्घत्वाभावः ।
वारस्य भार्या श्वश्रः, "नारीसखी"-1॥२॥४॥ श्वदयित-न.-६२६-63.
७६|| इत्यूडि निपात्यते । द्र० अस्थिशब्दः ।
श्वश्रूश्वसुर-५-५६०-सासु ससरे। 'ने. * गुनो दयिते श्वदयितम् ।
श्वगुर । श्वन्-.-१२८०-त.
श्वस-अ.--१५४१-सावता हिवस, सावता . द्र० अस्थिभुनशब्दः ।
* श्वसितीति श्वः, अनन्तरागामिदिनम् , यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544