________________
प्रक्रियाकोशः
७२५
श्वम्
* श्लिष्यति हृदयादी इनि श्लेष्मा “मन्"
* श्ववतीति श्वा "वन्मातरि"-(उणा-९०२) (उणा-९११) इति मन् ।
इत्यनि निपात्यते । शेषधात्र- "शुनि क्रोधी रसापायी, श्लेष्मल-यु-४६०-५म, नो ३०ी. शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विट्, लेग्मण, कफिन् ।
कृतज्ञो भलहश्वसः ॥ दीघनादः पुरोगामी, *लेमा अस्त्यस्यति लामल:, सिध्मादित्वाल्लः ।
स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्रामभृगश्चन्द्र
महोऽपिच ॥" प्रलेष्मातक-धु-११४४-मोटी ja. 0 शेलु 'सेलु'।
श्वपच--९३३-यांस
द्र० अन्तावसायिनशब्दः । * श्लिष्यति कफोस्मात् इति श्लेष्मातकः, "ले
* श्वानं पचतीति नपचः, लिहादित्वादच । प्मातक"- (उणा-८३) इत्यातके निपात्यते, श्लेष्माणम
श्वभ्र न.-१३६४--छिद्र, यि, या३'. ततीति वा ।
द्र० अगाधशब्दः । श्लोक-पु-२७३-५१, ४ाति'.
*श्व यतीति बभ्र "खुरक्षुर"-उणा-३९६) इति द्र० अभिख्याशब्दः ।
रे निपात्यते, श्वभिर्धान्तमिति वा । * श्लोक्यते इति लोकः ।
'श्वभ्र'--.-१३६४- ३. श्वश्रयस-1...८६-४च्या, शुल.
द्र० अगाधशब्दः । ट्र. कल्याणशब्दः।
श्वयथु-यु-४६८-सोले. * शोमन श्रेयः श्वःश्रेयसं, आगामि यो
1 शोथ, शोफ । या "निसश्च श्रेयसः" ||३।१२२॥ इत्यत्समा
* वयनि अनेनेति श्वयथुः, पुलिङ्गः, द्वित्वादथुः । सान्तः ।
श्वशुर--.५९-५ पतिता पिता, २१स।. श्वजीविका-स्त्री-८६६--सेवा, यारी.
* मुशोभनमश्नुते, अनाति वा श्वमुरः, “वगु. 0 सेवावृत्ति, (सेवा) ।
रकुकुन्दर" (उणा-४२६) इत्युरे निपात्यते । ** गुन इव जीविका वृत्तिः परपिण्डोपजीवि- श्वशुर-धु-५६०--सासु सस। ने. त्वादधमेत्यर्थः ।
वश्चमुर । श्वदंष्ट्रा-२त्री-११५६-५३.
___* श्वगुरश्च अश्रुश्च द्वौ "श्वश्रूरः श्वगुभ्यां वा" द्र० गोक्षुरशब्दः ।
॥३।१।१२३।। इत्येकशेपः । * शुनो दंष्ट्रव श्वद ट्रा, संज्ञाशब्दत्वात् "शुनः” । श्वश्र-स्त्री-५५९-पति पत्नी नी माता, सासु. ॥३।२।९।। इति दीर्घत्वाभावः ।
वारस्य भार्या श्वश्रः, "नारीसखी"-1॥२॥४॥ श्वदयित-न.-६२६-63.
७६|| इत्यूडि निपात्यते । द्र० अस्थिशब्दः ।
श्वश्रूश्वसुर-५-५६०-सासु ससरे। 'ने. * गुनो दयिते श्वदयितम् ।
श्वगुर । श्वन्-.-१२८०-त.
श्वस-अ.--१५४१-सावता हिवस, सावता . द्र० अस्थिभुनशब्दः ।
* श्वसितीति श्वः, अनन्तरागामिदिनम् , यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org