________________
श्वम्
७२६
अभिधानव्युत्पत्ति"अद्य श्वो वा भविष्यति ।”
श्वासहेति-श्री-३१३-निद्रा,
द्र० तन्द्राशब्दः । श्वस्-अ.-१५४२-(शे.२०२)-मावती असे, परभ हिवसे.
* श्वासा हेतयोऽस्यामिति श्वासहेतिः, अयं 0 [परश्चस शे.२०२] ।
मुप्तवाचकः इत्यन्ये। श्वसन-धु-११०६. वायु.
श्वित्र-.-४६६-योगी अदरोग. द्र० अनिलशब्दः ।
पाण्डुर. (वेत), कुष्ट । * श्वसन्त्यनेनेति श्वसनः ।
*श्वतते इति चित्र "ऋज्यजि-" (उणा-३८८) श्वसित-1.-१३६८- *वास, वासवानी जिया. | इति किद् रः । श्वास ।
श्वेत-न.-४०९-सरा भाग पाणी दी. * श्वसनं "क्लीवे" ॥५।३।१२३॥ इति भावे
7 (श्वेतरस)। क्ते श्वसितम् ।
* शेतते इति श्चतम्, श्रतरसमित्यपि । श्वान-पु-१२७९-तरे।.
श्वेत--.-१०४३-३५. द्र० अस्थिभुनशब्दः ।
द्र. कलधौतशब्दः । शामन आनः प्राणाऽस्या वानस्तान्टब्यादिः ।
* ऋतने इनि श्वेतम् , सिताद्यपि । श्वापद---१२१६-लिस ५३१.
प्रवेत----१३०२-२३६. [] व्याल ।
द्र० अजुनसन्दः । * शुनः पदमिवपदमस्येति श्वापदः "शुनः" ।।
* श्वेतते इति श्रेतः । ३।२।९०॥ इति दीर्घत्वम् ।
श्वेत-पु-१२०६-(शे.१७४)-1. श्वविध-स्त्री-१२९६-gी.
द्र० कपर्दशब्दः । शल्य, शलल, शल्यक ।
(श्वेत)--.-४६६-धागा । * श्वानं विध्यतीति वावित् “धन्युपसर्गस्य-” | चित्र, पाण्डुर, कुष्ट । ।।३।२।८६।। इति दीर्घः।
श्वेतकोलक-पु-१३४६-१९२१, ३६ भ७. श्वास--५७-भव सुगंधी वासहायते.
1 प्रोष्ठिन, शफर । તીર્થકરને ૩૪ પૈકી બીજે અતિય.
* श्रेतः कोल उत्सङ्गोऽस्यति श्वेतकोलकः । * श्वास उच्छ्वासनिश्वासम् ।
| श्वेतगज-यु-१७१-न्दनी अरावन साथी. श्वास--१३६८-यास.
द्र० अभ्रमातङ्गशब्दः । []श्वसित ।
* श्वेतश्चासौ गजश्च श्वेतगजः । * श्वसन श्वासः।
'श्वेतगरत'-५-१३२५-९स. श्वासप्रश्वासरोधन-.-८३-प्राणायाम, प्राणा
* ट्र० चक्राईगशब्दः । ને રોકવાની ક્રિયા, ૮ પીકી યોગનું ? શું અંગ.
श्वेतद्युति-धु-१०५-यन्द्रमा. 10 प्राणायाम, प्राणयम।
ट्र० अत्रिग्जशब्दः । * सत्यासने बाह्यस्य वायोराचमनमिति श्वासः,
श्वेताः युतयो यस्य स श्वेतद्युतिः यौगिकत्वात कोष्ट्रयस्य वायोनिःश्वसनं प्रश्वासः, तयो रोधनं गतिच्छेदः।। सितांशुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org